MP Board class 9th Sanskrit varshik real paper 2023 || एमपी बोर्ड कक्षा 9वीं संस्कृत वार्षिक पेपर 2023

Ticker

MP Board class 9th Sanskrit varshik real paper 2023 || एमपी बोर्ड कक्षा 9वीं संस्कृत वार्षिक पेपर 2023

MP Board class 9th Sanskrit varshik real paper 2023 || एमपी बोर्ड कक्षा 9वीं संस्कृत वार्षिक पेपर 2023

    Class 9th Sanskrit varshik paper 2023 solution

कक्षा 9वी संस्कृत वार्षिक पेपर 2023 में अच्छे अंक लाना चाहते हैं तो आपको इन बातों का ध्यान में रखना है इन बिंदुओं को ध्यान में रखकर आप अपनी तैयारी करें सभी बिंदु नीचे दिए गए हैं।

  • सबसे पहले संस्कृत विषय के ब्लूप्रिंट को देखें
  • सभी ओल्ड क्वेश्चन पेपर को सॉल्व करें
  • सभी मॉडल क्वेश्चन पेपर को सॉल्व करें
  • क्वेश्चन पेपर 2023 को सॉल्व करें

  • सभी प्रश्नों को लिखकर अवश्य देखें।
  • हाफ इयरली पेपर को सॉल्व करें
  • त्रैमासिक पेपर को सॉल्व करें
  • परीक्षा हॉल में समय से पहुंचे
  • एडमिट कार्ड को लेकर साथ जाएं
MP Board class 9th Sanskrit varshik real paper 2023 || एमपी बोर्ड कक्षा 9वीं संस्कृत वार्षिक पेपर 2023

    

    एमपी वार्षिक पेपर 2023

                   कक्षा - नवमी

                  सामान्य संस्कृतम्


समय घंटा त्रयम्


पूर्णाङ्क : 100


निर्देशा :


1. सर्वे प्रश्नाः करणीयाः ।


2. प्रश्नानां सम्मुखे अङ्काः दत्ताः ।


प्र. 1 अधोलिखितेषु चतुर्षु वाक्येषु कोष्ठकात् उचित धातुपदैः रिक्तस्थानानि पूरयत


1. श्रद्धावान ज्ञानम् (लभते / लभन्ते)


2 स. नायक: - (आसीत् / अस्मि)


3. गायकाः गीतानि- | ( गायति / गायन्ति )


4. सदैव सत्यं । ( वदतु / वदानि)


5.सर्वे तत्र(गच्छामः / गच्छति )


प्र. 2 उचितविकल्प चित्वा लिखत


(1) यणसन्धिः अस्ति


अ इत्यादिः ब- इतस्ततः


स. पावक: द- सदाचार


(2) "जगत्+ईश:" • भवति । 


अ जगतीश:


ब - जगत् ईश:


स- जगदीश:


द- जगदिशः


(3) "वाङ्मयम् एतस्य शब्दस्य सन्धि विग्रह भवति ।


अ- 414 + 744 ब- वाघ+मयम्


स- 4pi ^ 2 * T + 744 द- 415 + 74


(4) "पावकः" इत्यस्मिन शब्दे सन्धिः अस्ति 1


अ- अयादि स्वरसन्धिः 


ब- व्यञ्जन सन्धिः


स- यण् स्वरसन्धिः


द- विसर्ग सन्धिः


प्र.3 समासाधारितं युग्म मेलनं कुरुत।


क- यथाशक्ति


ख- कर्मधारय समासः


ख- पितरी


घ- अव्ययीभाव समासः


ड- कृष्णसर्प 


च- द्वन्द्व समास


प्र 4 अधोलिखितेषु चतुषु वाक्येषु प्रयुक्तानां कृदन्तप्रत्ययानाम नामानि कोष्ठके लिखत-


1- रामं दृष्टवा सीता अवदत


 2- सः दिवं गतः।


3- राष्ट्रसेवमानः सैनिकः अवदत् ।


4- अहं पठितुम् इच्छामि।


5- बालक पाठ पठितवान्।


प्रश्न 5 अधोलिखितेषु पदेषु उपसर्गयुक्तयोः पदयोः चित्वा लिखत 


1- गच्छति


5- चतुरतम


2- अनुगच्छति 3- निर्गच्छति।


6- धनवत्तमः


4- सह गच्छति।


प्रश्न 6 अधोलिखित शब्देषु अव्ययाना चित्वा लिखत


1- इदानीम


2- कीदृशी


 3- उच्चै


4- एतेन


5- आगमिष्यति


6- विज्ञातम्


प्र.7 निम्नलिखितासु द्वयो: कोष्ठका उचित पद चित्वा सूक्तिनिर्माण कुरूत (प्रमदः / प्रमोद)


1- स्वाध्यायान्मा


2- धर्मा रक्षितः ।


(रक्षितः / रक्षति )


3- उद्योगिन पुरुषसिंहमुपैति (विद्या / लक्ष्मीः)


प्र. 8 शुद्धवाक्यानां समक्षम् "आम् अशुद्धवाक्यानां समक्ष "न" इति लिखत


1. श्रेयस्कर मार्ग प्रतिपद्येत्


2. दुर्जने विश्वासः करणीयः ।


3. आरूणिः उद्दालकनाम्ना प्रसिद्धः ।


4. सुग्रीव बालिन हतवान्।


प्र 9 अ प्रदत्तशब्दे रिक्तस्थानपूर्ति करणीया (बालमृगेन्द्रकम्, कालमुख, बाण, स्नानम्)


1. निष्कारण विद्वेषकरस्तव प्रतियाता।


2. वत्स मुञ्च


3. गजवत आचरेत्।


4. दशरथ विद्याया अति निपुणः आसीत्।


प्र. 10 अधोलिखितानाम् उचितमेलन कुरुत


1. क्रोधात्


2. मार्जारः


3. दीर्घकर्णनामा


4. हस्ती


5. व्याध


6. सम्मोह


7. कर्पूरतिलक


8. क्रौञ्च हतवान्


प्रश्न 11 निम्नलिखितप्रश्नेषु चतुर्णां प्रश्नानाम् उत्तराणि संस्कृतभाषायाम् एकपदेन देयानि


1. विप्र के सततम् अवलोकयति ?


2. मदनविनोदः कस्य पुत्रः आसीत् ?


3. रक्षाकरण्डक केन दत्तम् ?


4. सर्वं परित्यज्य कम अनुपालयेत् ?


5. दारकौ केन पोषितो रक्षितौ च ?


6. अष्टमूर्ति कुत्र प्रतिष्ठापितास्ति ?


प्र 12 निम्नलिखित प्रश्नेषु त्रयाणां उत्तराणि संस्कृतभाषायाम् एकवाक्येन देयानि


1. गुरुः विद्या कथं वितरति ?


2. रामः कस्मिन् वशे उत्पन्नः अनूत ?


3. पलभायन्त्रेण कस्य ज्ञान भवति ?


4. बलाका कथं भस्मीभूता जाता ?


प्र. 13 अधोलिखित चतुणां शब्दाना रूपाणि निर्देशानुसार त्रिषुवचनेषु लिखत-


1. गुरू तृतीया विभक्ति:


2.राम षष्ठी विभक्ति:


3. तत् (पु) चतुर्थी विभक्तिः


 4. आत्मन्


 5. नदी पञ्चमी विभक्ति -प्रथमा विभक्ति


प्र. 14 अपोलिलिखतेषु पञ्च--अशुद्धकारकवाक्यानां शुद्धि करणीया


1. एक बालिका तंत्र पठति ।


2. सुरेश मम मित्र अस्ति।


3. मम जननी भोजन पचन्ति ।


4. बालकाः विद्यालये गच्छन्ति।


5. श्री गणेश नमः।


6. मां दुग्ध रोचते


7. सीता रामस्य सह वनम् अगच्छत् ।


प्र. 14 अनोलिखितवाक्यानां क्रमसंयोजनं कुरुत-


1. तेन एक घट प्राप्तम्।


2. एक. पिपासितः काकः जलार्थ यत्र तंत्र भ्रमति ।


3. स. घटे पाषाणखण्डान् क्षिपति ।


4. किन्तु घटे न्यूनं जलम् आसीत् ।


5. तदनन्तरं जलम् उपरि आगतम्।


6. स. युक्ति चिन्तयति।


7. काक सौख्येन जल पीतवान्।


प्र. 15 प्रश्नपत्र समागतान् श्लोकान् विहाय स्वपाठ्यपुस्तकात कण्ठस्थीकृत सुभाषितद्वयं लिखत ।


प्र. 16 जपोलिखितमथांश सम्यक् पठित्वा प्रश्नानाम् संस्कृतभाषायाम् उत्तराणि लिखत-

हिमालयो नाम पर्वतः भारतदेशस्य उत्तरस्या दिशि वर्तते। अस्य शिखरभागा सदेव हिमाच्छादिता: सन्ति । अतएव स हिमस्यआलयः हिमालय: कथ्यते सः विश्वस्य समस्तेषु पर्वतेषु उन्न्ततमः । अत एव सः नगाधिराजः इत्यपि ज्ञायते पर्वतोऽयं भगवान शिवस्य क्रीडास्थली, भगवत्याः पार्वत्याः उत्पत्तिस्थलमपि विविध किन्नर गन्धर्व-साधु-सुरादीनां वसतिरपि ।


1. उपर्युक्त गद्यांशस्य उचित शीर्षक लिखत


2. हिमालय भारतस्य कस्यां दिशि वर्तते


3. हिमालय कस्य क्रीडास्थली अस्ति ?


4. के. विश्वस्य समस्तेषु पर्वतेषु उन्नततमः ? 


प्र.17 अधोलिखित गद्यांशेषु गद्यांशद्वयस्य प्रश्नानाम् उत्तराणि संस्कृतभाषाया देयानि -

 (क) - अथ कदाचिदात्री सुतश्चिन्तयामास यत् अयं घट सत्तुमि परिपूर्ण वर्तते तद्यदि दुर्भिक्ष भवति तदनेन रूप्यकाणां शतमुपत्स्यते ततस्तेन मया अजाद्वयं ग्रहीतव्यम् ततः षाण्मासिकात् आप्रसववसात् ताभ्यां यूथ भविष्याति तत्तो अजाभिः प्रभूता गा गोभिर्महिषीः महिषीभिर्वडवा वडवाप्रसवतः प्रभूता अश्या भविष्यन्ति।


1. घटक परिपूर्ण वर्तते ?


2-काभ्यां यूथ भविष्यन्ति ?


3. गोभिः का गृहीष्यामि ?


4. कदा शतरूप्यकाणि उत्पत्स्यन्ते ?

.

सद्यदि इत्यस्य पदस्य सन्धि विच्छेद कृत्वा सन्धेः नाम लिखत एवं विश्वास स मार्जारस्तरूकोटरे स्थितः । ततो दिनेषु गच्छत्सु पक्षिशावकानाक्रम्य कोटरमानीय प्रत्यहं खादति । येषामपत्यानि खादितानि ते शोकार्तेर्विलद्भिरितस्ततो जिज्ञासा समारब्धा तत्परिज्ञाय मार्जार कोटरान्निःसृत्य बहि पलायित । पश्चात्पक्षिभिरितस्ततो निरूपयदिमः तत्र तरु कोटरे शावकास्थीनि प्राप्तानि ।


1. मार्जारः कुत्र स्थितः


2. मार्जार का प्रत्यहं खादति ?


3. कः बहिः पलायितः ?


4. शावकास्थीनि कुत्र प्राप्तानि ?

 "परिज्ञाय" इत्यस्य पदस्य धातु प्रत्ययञ्च पृथगुरुत इयं काशाला जीर्णशीणां आसीत् परं 1961 तमे खीष्टाब्दे सूर्यनारायणव्यासस्य प्रयत्नेन शालायाः जीर्णोद्धारो जातः अत्र विद्यते सम्राटयन्त्रम् एतेन सूर्योदयात सूर्यास्त यावत् स्पष्टसमयोलभ्यते। अत्र स्थितेन दिगशयन्त्रण ग्रहाणां नक्षत्राणाञ्चापि दिगशोज्ञायते "नाडिवलयन्त्रेण ग्रहनक्षत्राणां दक्षिणायन विज्ञातं भवति ।


(ग)1. वेधशाला कीदृशी आसीत् ?


2. कस्य प्रयत्नेन वेधशालायाः जीर्णोद्धारों जातः ?


3. दिगशयन्त्रेण किं ज्ञायते ?


4. दक्षिणायनं केन विज्ञातं भवति ?


5. एतेन इत्यस्य पदस्य विभक्तिः वचनञ्च लिखत


 प्र. 18 अधोलिखित पद्यांशेषु पचाशद्वयस्य प्रश्नानामुत्तराणि संस्कृत भाषायां देयानि


(क) उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः

दैवेन देयमिति का पुरुषा वदन्ति । वने कृते यदि न सिद्ध्यति कोऽत्रदोषः ।। 


1. लक्ष्मी कम उपैति ? 


2. कुत्र दोषः नास्ति ?


3-देवं निहत्य कुरु पौरुषामात्मशक्त्या ।


4. का पुरुषाः किं वदन्ति ?


4. दैवम् निहत्य किं कुरू ?


5. "निहत्य" इत्यस्य पदस्य प्रकृतिप्रत्ययञ्च पृथक्कुरुत


अथवा 


परित्राणाय साधूनां विनाशाय च दुष्कृताम्। धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ।।


1. केषां परित्राणाय सम्भवामि ?


2. कंषां विनाशाय सम्भवामि ?


3. किमर्थ सम्भवामि ? 4. कदा सम्भवामि ?


5. "साधूनाम् इत्यस्य पदस्य विभक्तिः वनचञ्च लिखत


नन्दिग्रामे जटां हित्वा भ्रातृभिः सहितोऽनघ । रामः सीतामनुप्राप्य राज्य पुनरवाप्तवान्।


1. रामः कीदृशः अस्ति ?


2. रामः काम अनुप्राप्य राज्यम् आप्तवान् ?


3. रामः पुनः किम् आप्तवान् ? 


4. राम नन्दिग्रामे कि कृतवान् ?


5 'भ्रातृमि:" इत्यस्य पदस्य विभक्तिः वचनञ्च लिखत 


प्र. 19 स्वस्य प्राचार्यस्य कृते दिवसत्रयस्य अवकाशप्रार्थना पत्र संस्कृते लिखत ।


अथवा


स्वस्य भगिन्याः विवाहोत्सवे आमन्त्रयितुं स्वमित्रस्य कृते एक पत्र लिखत 


प्र. 20 अधोलिखितेषु एक विषय स्वीकृत्य शतशब्देषु संस्कृते निबन्ध लिखत।


1. विद्यालय


2. शिक्षक


3. पुस्तक


4. विद्या


इसे भी पढ़ें 
कक्षा 9 सामाजिक विज्ञान फुल पेपर सलूशन

कक्षा 9 अंग्रेजी रियल पेपर सलूशन

कक्षा 9 संस्कृत रियल पेपर सलूशन


कक्षा 9 विज्ञान रियल पेपर सलूशन






Post a Comment

और नया पुराने

inside

inside 2