MP Board class 12th Sanskrit trimasik paper 2023-24 || एमपी बोर्ड कक्षा 12वीं संस्कृत त्रैमासिक परीक्षा 2023-24

Ticker

MP Board class 12th Sanskrit trimasik paper 2023-24 || एमपी बोर्ड कक्षा 12वीं संस्कृत त्रैमासिक परीक्षा 2023-24

MP Board class 12th Sanskrit trimasik paper 2023-24 || एमपी बोर्ड कक्षा 12वीं संस्कृत त्रैमासिक परीक्षा 2023-24

12th class sanskrit trimasik paper 2023,trimasik pariksha 2023 class 12th sanskrit paper,trimasik pariksha 2023 sanskrit paper class 12th,class 12th sanskrit paper trimasik,trimasik pariksha class 12th sanskrit paper,trimasik pariksha 2023 24 class 12vi sanskrit,12vi sanskrit paper trimasik pariksha 2023,sanskrit paper class 11th trimasik pariksha 2023,trimasik pariksha 2023 class 11 sanskrit paper,trimaasik paper class 11th sanskrit 2023
एमपी बोर्ड कक्षा 12वीं संस्कृत त्रैमासिक परीक्षा 2023-24

Class 12th Sanskrit Trimasik Paper 2023 MP Board : अगर आप भी पाना चाहते हैं त्रैमासिक परीक्षा के सभी विषयों का पेपर तो आप बिल्कुल सही जगह आए हैं l दोस्तों MP Board Class 12  Sanskrit Trimasik Paper 2023 pdf प्राप्त करने के लिए आप इस पोस्ट को लास्ट जरुर तक पढ़े l इस पोस्ट में हम आपको MP Board Class 12th Sanskrit Trimasik Paper 2023 pdf प्रोवाइड करेंगे, जिसकी सहायता से आप बोर्ड परीक्षा या वार्षिक परीक्षा की बेहतर तैयारी कर सकेंगे l यदि आप कक्षा 12वीं  से लेकर 12वीं कक्षा के बीच किसी भी क्लास में पढ़ाई कर रहे हैं और आप कक्षा 12वीं अथवा 12वीं में टॉप करना चाहते हैं तो इसके लिए आपको MP Board Class 12  Sanskrit Trimasik Paper 2023 में भी फोकस करना होगा, तभी आप बेहतर रिजल्ट पा सकेंगे l


Sanskrit 12th Trimasik Paper 2023 MP Board pdf लेने से पहले आपको MP Board Class 12th Sanskrit Trimasik Paper 2023 syllabus, MP Board Class 12  Sanskrit Trimasik Paper 2023 pattern एवं MP Board Class 12  Sanskrit Blueprint जरूर समझना चाहिए, तभी आप MP Board Class 12  Sanskrit Trimasik Paper 2023 की बेहतरीन तैयारी कर सकेंगे l साथ ही आपको इतना पता होना चाहिए कि MP Board Class 12  Sanskrit Trimasik Paper 2023 देना क्यों जरूरी है l

MP BSE Class 12th Sanskrit Trimasik Paper 2023

ऑनलाइन की इस दुनिया में सब कुछ ऑनलाइन किया जा रहा है परीक्षा से लेकर टेस्ट सीरीज और क्लासेस सभी अब ऑनलाइन की जा रही है l यही वजह है कि हम आपको इस आर्टिकल में MP Board kaksha 12 vi Sanskrit Trimasik Paper 2023 pdf प्रोवाइड करेंगे, ताकि आप भी ऑनलाइन सेवाओं का पूरा लाभ ले सके और अपने मोबाइल फोन का सही इस्तेमाल कर सके l हम आपको Class 12  Sanskrit Trimasik Paper 2023 MP Board फॉर्मेट में प्रोवाइड करेंगे l MP Board Class 12  Sanskrit Trimasik Paper Solution 2023 pdf को आप मोबाइल अथवा कंप्यूटर दोनों में खोल सकते हैं और उसका प्रिंट आउट भी ले सकते हैं l

MP Board Class 12  Sanskrit Trimasik Real Paper 2023-24 pdf

दोस्तों जैसा कि हम सभी जानते हैं कि MP Board Class 12  Sanskrit Trimasik exam 2023 सितंबर 2023 में आयोजित की जाएगी। माध्यमिक शिक्षा मंडल द्वारा तैयार किया गया MP Board Class 12  Sanskrit Trimasik Paper 2023 pdf आपको नीचे दिया गया है, जिसे पढ़कर आप बोर्ड परीक्षा अथवा वार्षिक परीक्षा की बेहतरीन तैयारी कर सकते हैं l आपको बता दें कि MP Board Class 12  Sanskrit Trimasik Paper 2023 pdf official paper है, जो माध्यमिक शिक्षा मंडल के बड़े शिक्षकों द्वारा तैयार किया जाता है l

MP Board Class 12  Sanskrit Trimasik Paper 2023 download

दोस्तों नीचे हमने कक्षा 12वीं  के सभी विषयों का MP Board Class 12  Trimasik Paper 203 pdf प्रोवाइड किया है l आप जिस भी विषय का MP Board Class 12  Trimasik Paper 2023 pdf download करना चाहते हैं, उसके सामने वाली लिंक पर क्लिक करें l आप चाहे तो MP Board Class 12  Sanskrit Trimasik Paper 2023 pdf download करके MP Board Class 12  Sanskrit Trimasik Paper 2023 pdf का प्रिंट आउट भी निकाल सकते हैं ।

रोल नं. .................


1205-A



कक्षा 12वी त्रैमासिक परीक्षा, 2023-24 

संस्कृत - 53

( माध्यम हिन्दी )


(कुल प्रश्नों कि संख्या 23)

(कुल मुद्रित प्रष्ठो कि संख्या : 08)


(समय 03 घंटे)                              (पूर्णांक: 80)


निर्देशा: :-


(i) सर्वे प्रश्नाः अनिवार्याः सन्ति।


(ii) प्रश्नानां सम्मुखे अंका: प्रदत्ताः


(iii) सर्वेषां प्रश्नानां उत्तराणि संस्कृतभाषायां देयानि


प्रश्न 1. उचितविकल्पं चित्वा लिखत-      (1x6=6)


(i) "यण्" सन्धि का सूत्र है-


(क) आडुणः

(ख) इको यणचि 

(ग) अकः सवर्णे दीर्घः

(घ) वृद्धिरेचि

उत्तर- (ख) इको यणचि 



(ii) नमस्ते का सन्धि बिच्छेद होगा.


(क) नमः+ते

(ख) नमते

(ग) नमस्ते

(घ) नमस्ते

उत्तर- (क) नमः+ते



(iii) रमा+ईश: होगा-


(क) रामेश:

(ख) रमेश:

(ग) रोमेश

(घ) रामीशः

उत्तर- (ख) रमेश:



(iv) दिये गये विकल्पों में से 'ल्यप् प्रत्यय का उदाहरण चुनें-


(क) मृत्वा

(ख) गतः

(ग) पठितवान्

(घ) आगत्य

उत्तर- (घ) आगत्य



(v): अव्यय का उचित वाक्य प्रयोग है-

 

(क) विद्यालयस्य श्वः अवकाशः आसीत् 

(ख) अहं श्वः देवालयं गमिष्यामि

(ग) त्वं श्वः पुस्तकम् अपठः 

(घ) अहं धः तत्र गच्छामि

उत्तर- (ख) अहं श्वः देवालयं गमिष्यामि



(vi) सम्प्रदान कारक में विभक्ति होती है-


(क) प्रथमा

(ख) सप्तमी

(ग) द्वितीया

(घ) चतुर्थी

उत्तर- (घ) चतुर्थी



प्रश्न 2. रिक्तस्थानानि पूरयत-            (1x7=7)


(i). सदा +एव = ……..

उत्तर- सदैव 


(ii).महा+ईश = ………

उत्तर- महेश:


(iii). बाल+टाप् = ……..

उत्तर- बाला


(iv) दत्वा = …….+ ……..

उत्तर- दा + त्वा


(v), कोलाहल………कुर्वन्तु ।

उत्तर- मा


(vi) यत्र धर्म : यत्र धर्मः ...विजयः

उत्तर- तत्र


(vii) जगदीश : =.........

उत्तर- जगत् + ईश:



प्रश्न 3. युग्ममेलन कुरुत-                   (1x6=6)


'अ'                               'आ'


(i) धार्मिकः                     ल्यप्


(ii)आदाय                      तव्यत्


(iii).. खादन्                     ठक्


(iv). दर्शनीयम्.                 शत


(v). अहम् अपि               अनीयर 


(vi).. भ्रमितव्यम्         तत्र आगमिष्यामि


उत्तर-


'अ'                               'आ'


(i) धार्मिकः                     ठक्        


(ii)आदाय                      ल्यप्      


(iii).. खादन्                   शत     


(iv). दर्शनीयम्.              अनीयर     


(v). अहम् अपि              तव्यत्


(vi).. भ्रमितव्यम्         तत्र आगमिष्यामि




प्रश्न 4. शुद्धकथनानां समक्षम् 'आम्' अशुद्धकथनानां समक्षं च 'न' इति लिखत-                (1x7=7)


(क) नरकस्य द्वारम् पञ्चविधम् । 

उत्तर- न


(ख) आसुरी वृत्तियुक्ताः जनाः दम्भेनाविधिपूर्वक यजन्ते ।

उत्तर- 'आम्'


(ग) नष्टात्मनः अल्पबुद्धयः जगतः हिताय प्रभवन्ति । 

उत्तर- न


(घ) तेजः क्षमा धृतिः इत्यादीनि आसुरीसंपदः अंगभूतानि।

उत्तर- न


(ड़) दम्भ दर्पः अभिमानञ्च देवीसंपदः अंगभूतानि।

उत्तर- न


(च) अज्ञानविमोहिताः जनाः कोऽन्योऽस्ति सदृशो मया इति चिन्तयन्ति ।

उत्तर- 'आम्'



प्रश्न 5. एक वाक्येन उत्तरत।                 (1x6=6)


(क) 'अहम् दीर्घा कथाम् पठामि अत्र विशेष्यपदं कथाम् अस्ति। 

उत्तर- तैतिरीय उपनिषद 


(ख) खिन्नः बालः अत्र विशेषणपदं बालः अस्ति।

उत्तर-बुद्ध 


(ग) इन्द्र:' इत्यस्य पर्यायपदं शक्रः भवति।

उत्तर- पृथ्वी 


(घ) रसाल:' इत्यस्य पर्यायपदं कदली भवति ।

उत्तर- रघूणाम


(ङ) 'शीघ्रम्' इत्यस्य विलोमपदं अतिशीघ्रम् भवति ।

उत्तर- पादक्षेप ध्वनिम्।


(च) 'अध:' इत्यस्य विलोमपदं उपरि भवति ।

उत्तर- क्रमलेक


प्रश्न 6. भोजः कस्य पुत्रः आसीत् ?             (2)


              अथवा


कः भोजस्य जन्मपत्रिका निर्मितवान् ?


प्रश्न 7. 'मूर्तिमती हल्दीघाटी कथम् आटीकते?   (2)


अथवा


कदा हल्दीघाटी मतिमाननीया शोभा दधाति ?


प्रश्न 8 कुलगुरुतुम्बरुः मदालसायाः विषये कि कथितवान् ?


अथवा


ऋतध्वजः स्वपरिचयं कथं ददाति ?


प्रश्न 9. अहं कथं प्रतीक्षे?                       (2)


अथवा


छायेव सः कुत्र दृश्यते ?


प्रश्न 10. जगतः क्षयाय के प्रभवन्ति ?         (2)



अथवा 


अज्ञानविमोहिताः जनाः किं विचारयन्ति ?



प्रश्न 11. प्रश्नपत्रे समागतान् श्लोकान् विहाय स्वपाठ्य पुस्तकात् सुभाषित श्लोक द्वयं लिखत।          (2)


(2)


प्रश्न 12. रेखांकितानि पदानि आधृत्य प्रश्न निर्माण कुरुत कोऽपि द्वय।                                      (2)


(i) मया एकाकिना गन्तव्यम् 


(ii) शरीर अरिः प्रहरति । 


(iii) पितर: जन्महेतवः आसन् ।



प्रश्न 13 अधोलिखितेषु संवादेषु कः कं प्रति कथयति इति लिखत-


कः कथयति


कं प्रति कथयति


एक शरीर संक्षिप्ता पृथिवी रक्षितव्या ।


अथवा


कः कथयति


कं. प्रति कथयति


न शक्नोमि रोषं धारयितुम् ।


प्रश्न 14. सर्गबन्धः कः भवति इति लिखत?    (2)



अथवा


महाकवि कालिदासस्य नाटकानां नामानि लिखत।



प्रश्न 15. दशकुमारचरितस्य लेखकः कः अस्ति इति लिखत ?


अथवा


कादम्बरी कथावा. नायकः कः अस्ति इति लिखत


प्रश्न 16. अधोलिखित गद्यांश पठित्वा प्रश्नानां उत्तराणि संस्कृतभाषायां लिखत-                            3


कुण्डला - कटुसत्यं खल्वेतत्। परं सखि अस्मिन् संसारे विभिन्नप्रकृतिकाः पुरुषा वसन्ति स्वप्रकृत्यनुकूलः वरः पि प्राप्यते तवं तु नवनवोन्मेषशालिन्या प्रतिभया विहितैः नूतनैः प्रयोगैः अस्मान् सर्वान् विस्मापयसि गृहस्थाश्रमोऽपि एका प्रयोगशाला यस्यां त्वं स्वज्ञानविज्ञानयोः प्रयोगं कर्तुं शक्ष्यसि ।


प्रश्ना:-


(क) अस्मिन् संसारे कीदृशाः पुरुषाः वसन्ति ? 


(ख) कीदृशः वरः अपि प्राप्यते ? 


(ग) कैः प्रयोगः अस्मान् सर्वान् विस्मापयसि ?


अथवा


प्रश्न-


(i) धाराराज्ये कः चिरं प्रजाः पर्यपालयत् ?


(ii) वार्धक्ये कः समजनि ? 


(iii) मु कीदृशम् आसीत् ?



प्रश्न 17. अधोलिखित पद्यांशं पठित्वा प्रश्नानां उत्तराणि संस्कृतभाषायां लिखत                          (3)



प्राची यदा हसति हे प्रिय ! मन्दमन्दं वायुर्यदा वहति नन्दनजं मरन्दम् । या प्रत्यहं किल तदा मतिमाननीयां शोभां दधात्युषसि काञ्चनकाञ्चनीयाम्।।


प्रश्ना:-


(i) का हसति ? 


(ii) कीदृशी वायुः वहति ? 


(iii) हल्दीघाटी कदा शोभां दधाति ?


अथवा


मा कातराः स्पृशत मां प्रिय-पारतन्त्र्याः । अद्यापि यन्न विहिता जननी स्वतन्त्रा । यत्रेदमेव गदतीव ततिस्तरुणां


प्रश्न:-- (i) कीदृशाः मां न स्पृशत् ? 


(ii) अद्यापि का स्वतन्त्रा न विहिता ? 


(iii) ततिस्तरुणां कतीव अस्ति ?


प्रश्न 18 अधोलिखितं नाट्यांशं पठित्वा प्रश्नानां उत्तराणि संस्कृतभाषायां लिखत-                   (3)


काञ्चुकीयः परित्रायतां परित्रायतां कुमारः ।


रामः - आर्य कः परित्रातव्यः ।


काञ्चुकीयः- महाराज !


रामः महाराजः इति आर्य! ननु वक्तव्यम् । एकशरीर-संक्षिप्ता पृथिवी रक्षितव्येति ।


अथ कुत उत्पन्नोऽयं दोषः ?


काञ्चुकीयः- स्वजनात्।


रामः स्वजनादिति । हन्त! नास्ति प्रतीकारः


शरीरेऽरि प्रहरति हृदये स्वजनस्तथा ।


कस्य स्वजनशब्दो मे लज्जामुत्पादयिष्यति ॥


प्रश्ना:-


(i) कः परित्रातव्यः ?


(ii) कीदृशी पृथिवी रक्षितव्या ?


(iii) अरिः कुत्र प्रहरति ?


अथवा


संन्यासी कथमस्मान् संन्यासिनोऽपि कठोर भाषणैस्तिरस्करोषि ?


दौवारिकः- भगवन्! संन्यासी तुरीयाश्रमसेवीति प्रणम्यते, परन्तु प्रभूणामाज्ञामुल्लंघ्य निजपरिचयमदददेवाऽऽयातीत्याक्रुश्यते ।


संन्यासी सत्यं, क्षान्तोऽयमपराधः परं संन्यासिना, ब्रह्मचारिणः पण्डिताः, स्त्रियो बालाश्च न किमपि प्रष्टव्याः । आत्मानम् अपरिचाययन्तोऽपि प्रवेष्टव्याः दौवारिकः - संन्यासिन्! संन्यासिन्! बहूक्तम्, विरम न वयं दौवारिका ब्रह्मणोऽप्याज्ञां प्रतीक्षामहे, केवलं महाराजशिववीरस्याज्ञां वयं शिरसा वहामः।-


प्रश्ना:-


(i) अस्मान् संन्यासिनोऽपि कैः तिरस्करोषि ? 


(ii) के किमपि न प्रष्टव्याः ? 


(iii) किं कथयता दौवारिकेण आनुश्यते ?


प्रश्न 19. संकेताधारितं रिक्तस्थानपूर्ति कुरुत कोऽपि त्रयः ( शोचितुम्, भार्गवस्य, तपः पूजार्थमेव स्वजनोऽपि )                                                     3


(ख) स ददर्श......... आश्रमपदम् ।


(ग) स विस्मयनिवृत्यर्थ.. च


(घ) जनीभवति भूयिष्ठम्.. ...विपर्यये ।


प्रश्न 20. अधोलिखितं अपठित गद्यांशं पठित्वा प्रश्नानां उत्तराणि संस्कृतभाषायां लिखत-             (4) 


बालिकानां कृते शिक्षाया महती आवश्यकता एतस्मात् कारणात् वर्तते यत् ता एवं समये प्राप्ते मातरो भवन्ति। यथा मातरो भवन्ति तथैव सन्ततिर्भवति । यदि मातरोऽशिक्षिताः विद्याशून्याः कर्तव्यज्ञानहीनाश्च सन्ति, तर्हि ताः स्वपुत्राणां पालनं रक्षणं शिक्षणादिकं च सभ्यक्तया न करिष्यन्ति। यदि नार्यः शिक्षिताः सन्ति तर्हि पुत्राः पुत्र्यश्च तथैव विद्यायुक्ताः निपुणाः सफलाश्च भविष्यन्ति तासां सन्ततिः हृष्टा पुष्टा सद्गुणोपेता च भविष्यति। अतः देशस्य समाजस्य च उन्नत्ये श्रीवृद्धये च बालिका शिक्षा अत्यावश्यकी ।


प्रश्ना:-


(i) ता एवं समये प्राप्ते काः भवन्ति ? 


(ii) पुत्राः पुत्र्यच कदा विद्यायुक्ताः भविष्यन्ति ? 


(iii) बालिकाशिक्षा कस्य उन्नत्यै आवश्यकी ?


अथवा


प्रश्न 21. स्थानान्तरणप्रमाणपत्रार्थे आवेदन-पत्रम् लिखत.                            (4)


अथवा


रुग्णतायाः कारणात् अवकाशप्राप्तये प्राचार्याय पत्र लिखत ।


प्रश्न 22. प्रदत्तैः शब्दः अनुच्छेद लेखनं कुरुत (4) 


संस्कृतं न केवलं भारतवर्षस्य ..अपितु सा ..... गौरवं स्वाभिमानञ्च अस्ति । .. वैज्ञानिकी सुव्यवस्थिता...... अनुपमेया च भाषा अस्ति। सङ्गणकयन्त्राय अपि . .. अत्युत्तमा इति वैज्ञानिकानां मतम्। “संस्कृतिः संस्कृताश्रितेति ........संस्कृतस्य महत्त्वम् सिद्धम् । जननीयमित्यपि वक्तुं शक्यते। सम्पूर्णे संसारे संस्कृतस्य कृते..विद्यते ।


अथवा


.. खलु मानवस्य प्रधानतमः बन्धुरस्ति । अयम् एव मानवस्य ....... दूरीकरोति । उद्योगिनः स्वदेश इव भवति । खगाः उद्यमेनैव... ....... सञ्चिन्वन्ति । पिपीलिकाः उद्योगं कृत्वा अन्नम्......। उद्योगी मूषकः विडाललं............धावति । उद्यमी धावित्वा आत्मानं रक्षति । एषः प्रभावः यत् मानवः अद्य ..इव जलमध्ये सञ्चरति खगः इव... ...उत्पतति ।


प्रश्न 23. अधोलिखितं एक विषयं चित्वा कवि परिचयं लिखत।                                                (4)


(i) कालिदासः 

(ii) संस्कृतभाषायाः महत्त्वम् 

(iii) अस्मार्क देश: 

(iv) अस्माकं विद्यालयः


Click Here To Join Our PDF Group


यह भी पढ़ें 👇👇👇

एमपी बोर्ड कक्षा 12वीं इतिहास त्रैमासिक परीक्षा 2023-24


एमपी बोर्ड कक्षा 12वीं भौतिक शास्त्र त्रैमासिक परीक्षा पेपर 2023-24

एमपी बोर्ड कक्षा 12वीं रसायन शास्त्र त्रैमासिक परीक्षा पेपर 2023-24


लेटेस्ट अपडेट के लिए सोशल मीडिया ग्रुप Join करें

Join Telegram Channel

Click Here

Join WhatsApp Group

Click Here

Join Instagram Channel

Click Here

UP BOARD LIVE  Home

Click Here


MP Board class 9th trimasik paper overview 


Board name 

Mp board

Name of Exam 

Trimasik exam 2023

Course Name 

Trimasik paper

Session 

2023

Exam date 

Download click here

EXAM MODE

Offline 

OFFICIAL website 

Mp board

Post a Comment

और नया पुराने

inside

inside 2