Mp Board Class 9th Sanskrit Half Yearly Paper 2023-24 | एमपी बोर्ड कक्षा 9वीं संस्कृत अर्धवार्षिक पेपर 2023-24

Ticker

Mp Board Class 9th Sanskrit Half Yearly Paper 2023-24 | एमपी बोर्ड कक्षा 9वीं संस्कृत अर्धवार्षिक पेपर 2023-24

Mp Board Class 9th Sanskrit Half Yearly Paper 2023-24 | एमपी बोर्ड कक्षा 9वीं संस्कृत अर्धवार्षिक पेपर 2023-24


Mp Board Class 9th Sanskrit Half Yearly Paper 2023-24 | एमपी बोर्ड कक्षा 9वीं संस्कृत अर्धवार्षिक पेपर 2023-24

Mp Board Class 9th Sanskrit Half Yearly Paper 2023-24 नमस्कार प्रिय छात्रों आज हम आपके लिए Mp Board Class 9th Sanskrit Half Yearly Paper 2023-24 लेके आए है जिसकी सारी जानकारी आपको हम देने वाले है जिसमे की परीक्षा में आने वाले प्रश्नों को हम आपको पहले ही बता देंगे जिसके साथ आपको उन प्रश्नों का उत्तर भी मिलेगा जिसे याद करके आप अच्छे नंबर ला सकते है यदि आपको Sanskrit half Yearly Paper के सारे प्रश्न जानने है तो इस पोस्ट को हमारे साथ लास्ट तक देखना पड़ेगा और आपको सारे प्रश्न प्राप्त होंगे और आप अच्छे नंबर से पास हो जायेंगे।


अर्धवार्षिक परीक्षा सत्र - 2023-24
कक्षा-9th ( नवमीं )
विषय : संस्कृत  

                                                   

समय : 3:00 घंटे                              पूर्णांक : 70


निर्देश-


1. सर्वे प्रश्नः अनिवार्यः सन्ति।

2. प्रश्नानां सम्मुखे निर्धारिताः अडका प्रदताः।

3. प्रश्नानां उतराणि संस्कृत भाषायां देयानि ।

बहुविकल्पीय प्रश्न

उचित विकल्पं चित्वा लिखत - (6)


प्रश्न 1. 'सुपुत्रः' पदे उपसर्गः अस्ति -


(अ) सुपु

(स) सु

(ब) त्रः

(द) सम्

उत्तर. (अ) सुपु


प्रश्न 2. 'उपहारः' इत्यास्मिन पदे उपसर्गः अस्ति -


(अ) उप

(ब) उत्

(स) हार

(द) उ

उत्तर. (अ) उप


प्रश्न 3. अधोलिखितेषु षष्ठी विभक्तम् शब्दः अस्ति -


(अ) बालके

(ब) बालकम्

(स) बालकयोः

(द) बालकाद

उत्तर. (स) बालकयोः


प्रश्न 4. 'जनकेन' इत्यास्मिन पदे वचनम् अस्ति


(अ) प्रथमा

(ब) तृतीया

(स) चतुर्थी

(द) पंचमी

उत्तर. (ब) तृतीया


प्रश्न 5. 'युवाभ्याम्' इत्यास्मिन पदे वचनम् अस्ति -


(अ) एकवचनम्

(ब) मृदुवचनम्

(स) द्विवचनम्

(द) बहुवचनम्

उत्तर. (द) बहुवचनम्


प्रश्न 6. अधोलिखितेषु संज्ञापदं नास्ति -


(अ) पठ्

(ब) पुस्तकं

(स) बालकः

(द) व्यंजनम्

उत्तर. (अ) पठ्


प्रश्न 7. रिक्त स्थानानि पूरयत् -


(क) 'अन्धकार इत्यस्य विलोम पदं……..।

उत्तर. प्रकाशः

(ख) आचार्य: कम् अनुशास्ति………।

उत्तर. अंतेवासिनम्

(ग) स्वजनः कुत्र प्रहरति……….।

उत्तर. हृदये

(घ) लौहतुला पाठः अस्ति………।

उत्तर. पसल रात्रम्

(ड) षणिक्पुब्रस्य नाम किम्………।

उत्तर. जीर्ण धनो

(च) कः प्रियः अपि त्याज्य:........।

उत्तर. दुष्ट:


प्रश्न 8. युग्ममेलनं कुरुत -(6)

"क"

"ख"

1. रामस्य 

2. फलानाम्

3. लतायैः

4. कवौ 

5. भानुना 

6. सुपुत्रं 

षष्ठी,बहुवचनम्

चतुर्थी एकवचनम् 

 षष्ठी, एकवचनम् 

सु

तृतीया, एकवचनम्

सप्तमी, एकवचनम्


उत्तर.

"क"

"ख"

1. रामस्य 

2. फलानाम्

3. लतायैः

4. कवौ 

5. भानुना 

6. सुपुत्रं 

षष्ठी, एकवचनम् 

षष्ठी,बहुवचनम्

चतुर्थी एकवचनम् 

सप्तमी, एकवचनम्

तृतीया, एकवचनम्

सु


प्रश्न 9. एकवाक्येन् उत्तर लिखत -


1. 'बालक: अधुना पठति' इत्यास्मिन वाक्ये अव्यय पदं किम्?

उत्तर. अधुना


2. 'धनं विना जीवनं वृथा भवति' इत्यास्मिन वाक्ये अव्यय पदं किम्?

उत्तर. विना, वृथा


3. 'अथ रामायण कथा आरभ्यते' इत्यास्मिन वाक्ये अव्यय पदं किम्?

उत्तर. अथ द्वे अव्ययं पदं लिखत्।


5. 'कोलहलं मा कुरु' इत्यास्मिन वाक्ये अव्यय पदं किम्?

उत्तर. मा:


6. 'गजः शनैः शनैः चलति' इत्यास्मिन वाक्ये अव्यय पदं किम्?

उत्तर. शनैः, शनैः


प्रश्न 10. शुद्धवाक्यानां समक्षे 'आम्' अशुद्ध वाक्यानां समक्षे 'न' लिखत्


1. 'नास्ति' इत्यास्मिन् पदे व्यंजन सन्धिः अस्ति।

उत्तर.


2. दीर्घ सन्धेः उदाहरणं मनोहरः अस्ति।

उत्तर.


3. सुरेशः यण सन्धेः उदाहरणं अस्ति।

उत्तर.


4. सदैव वृद्धि सन्धेः उदाहरणं अस्ति।

आम 

5. 'तत् + लीनः' तोल्लीनः अस्ति।

उत्तर.


6. 'महा + औषधिः' महाँभधिः अस्ति।

उत्तर. आम


प्रश्न 11. कविः कां सम्बोधयति ?(2)

उत्तरम्- (1) कवि अबायी सम्बोधयति ।


अथवा


स्वर्णकाकः काम् अखादंत् ?

उत्तर. स्वर्णकाकः ताण्डूलान् अखादत्।


प्रश्न 12. जीमूतवाहनः कस्य पुत्रः आसीत् ?

उत्तर. जीमूतवाहनः जीमूतकेतुः पुत्रः आसीत्।

अथवा


के मधु संग्रह व्याघ्राः अभवन् ?

उत्तर. मधुकराः मधु संग्रह व्याघ्राः अभवन्।


प्रश्न 13. पुरुषः सिकताभि किं करोति ?

उत्तर. पुरुषः सिकताभिः सेतुनिर्माणम् करोति ।


अथवा


वित्ततः क्षीणः कीदृशः भवति ?

उत्तर. वित्ततः क्षीणः अक्षीणः भवति।


प्रश्न 14. कवि कीदृशी वीणां निनादयितुम् प्रार्थयति ?

उत्तर. कविः नवीनां वीणां निनादयितुम् प्रार्थयति ।

अथवा


प्रकृतिः केषाम् संरक्षणाय यतते ?

उत्तर. प्रकृतिः प्राणीनां संरक्षणाय यतते ।


प्रश्न 15. बालः कदा क्रीडीतुम् अगच्छत् ?

उत्तर. बालः पाठशालाममैंनवेलायां क्रीडितुं अगच्छत्


जीमूतवाहनः कीदृशः आसीत् ?

उत्तर. जीमूतवाहनः जीमूतकेतुः पुत्रः आसीत्।


प्रश्न 16. सज्जनानाम्म मैत्री कीदृशीः भवति ? 

उत्तर. सज्जनानां मैत्री पुरा लघ्वी पश्चात् च बुद्धिमती भवति।


अथवा


लोकरक्षा कथं सम्भवति ?

उत्तर. प्रकृतिरक्षयैव लोकरक्षा संभवति।


प्रश्न 17. अनधीतः तपोदत्तः कैः गर्हितोऽभवत् ?

उत्तर. अनीधीतः तपोदत्तः कुटुम्बभिः मित्रैः ज्ञातिजनैश्च गर्हितोऽभा


अथवा


प्रकृतेः प्रमुख तत्वानि कानि सन्ति ?

उत्तर. पृथिवी, जलं, तेज, वायु, आकाशं प्रमुख तत्वानि सन्ति।


प्रश्न 18. आरुणे मतानुसारं मनः कीदृशं भवति ?


उत्तर. आरूणें मतानुसारं मनः अन्नमयं भवति।


अथवा


कुत्र दरिद्रता न भवेत् ?


प्रश्न 19. अधोलिखितानि कथंनानि कः कं प्रति कथयति - (कोऽपि द्वै) (2)



1. अहं तुभ्यम् ताण्डूलमूल्यं दास्यामि।

उत्तर. अहं तुभ्यम् ताण्डूलमूल्यं दास्यामि।


2. सिकता: जल प्रवाहे स्थास्यन्ति किम्?

उत्तर. सिकताः जल प्रवाहे स्थास्यन्ति किम्?


3. ओ तपस्विन्। कथम् माम् उपरुणतसि।

उत्तर. ओ तपस्विन्। कथम् माम् उपरुणतसि।


प्रश्न 20. रेखाङ्कितं पदानि आधृत्य प्रश्न निर्माणं कुरुत - (कोSपि द्वै)


1. मल्लिका सखीभिः सह धर्मयात्रायै गच्छति स्म।

उत्तर. मल्लिका सखीभिः सह धर्मयात्रायै गच्छति स्म।


2. सूर्योदयात् पूर्वमेव बालिका तत्रोपस्थिता।

उत्तर. सूर्योदयात् पूर्वमेव बालिका तत्रोपस्थिता।


3. मोदकानि पूजानिमित्तानि रचितानि आसन्।

उत्तर. मोदकानि पूजानिमित्तानि रचितानि आसन्।


प्रश्न 21. अशुद्ध कारक संशोधनम् कुरुत्- (कोSपि द्वै)


1. रामः पुस्तकं पठसि ।

उत्तर. रामः पुस्तकं पठति।


2. वृक्ष पत्राणि पतन्ति।

उत्तर. वृक्षात् पत्राणि पतन्ति।


3. सरस्वती नमः।

उत्तर. सरस्वतैयै नमः।


प्रश्न 22. अधोलिखितं गद्याशं पठित्वा प्रश्ननानां 


उत्तराणि संस्कृत भाषायां लिखत

पुरा कस्मिशिचद् ग्रामे एका निर्धना वृद्धा स्त्री न्यवसत्। तस्याः च एका दुहिता विनम्रा मनोहरा चासीत्। एकदा माता स्थाल्यां तन्दुलान् निक्षिप्य पुत्रीम् आदि शतन् सूर्यातापे ताण्डूलान् खगेभ्यो रक्ष। किञ्चित् काला दनन्तरम् एको विचित्रः काकः समुडाय तस्याः समीपम् अगच्छत् नैतादृशः स्वर्णपक्षो रजत चन्चु स्वर्ण काकस्तया पूर्व दृष्टाम् तं ताण्डूलान् खादन्तं हसन्तन्च विलोक्य बालिका रोदितु मारब्धान।


1. ग्रामे का न्यवसत् ?

उत्तर- (1) ग्रामे एक्का धनिधैना वृद्धा च स्त्री न्यवसत्


2. दुहिता कीदृशा आसीत् ?

उत्तर- (2) दुहिता विनम्रा मनोहरा च आसीत्।


3. माता पुत्रीं किम् आदिशत् ?

उत्तर- (3) माता स्थाल्यां तण्डुलान् निक्षिप्यं पुत्रीम् आदिशत्। 


अथवा


प्रकृतिः समेषां प्राणिनां संरक्षणाय यतते। इयं सर्वान् पुष्पानि विविधैः प्रकारैः सुखसाधनैः च तर्पयति। पृथिवि, जलम्, तेजः, वायुः आकाशः च अस्याः प्रमुखाणि तत्वानि । तान्येव मिलित्वा पृथक्त्त्या वाऽस्माकं पर्यावरणं रचयन्ति। आव्रियते परितः समन्तात् लोकः अनेन इति पर्यावरणं। यथा अजातशिशु मातृगर्भे सुरक्षितः तिष्ठति तथैव मानवः पर्यावरण कुक्षौ।


1. प्रकृति, केषाम् संरक्षणाय यतते।

उत्तर. प्रकृतिः समेषां प्राणिनां संरक्षप्ताय यतते ।


2.. इयमा कानु प्रभावित कार:

उत्तर. इयम् विविधैः प्रकारै सखुसाधनैः च पुष्णाति ।


प्रश्न 23. अधोलिखितं पद्याशं पठित्वा प्रश्ननानां उत्तराणि संस्कृत भाषायां लिखत वृत्तम् यत्नेन् संरक्षेद, वित्तमेति च याति च अक्षीणोः वित्तः क्षीणो वृत्तस्तु हतो हतः ।। (3)



1. किं यत्नेन् संरक्षेद् ?

उत्तरम्-  (1) वृत्तं यत्नेन संरक्षेद्।


2. कस्मात् क्षीणः मानवः हत् ?

उत्तरम्-  (2) वृत्तं क्षीणः मानव हतः।


3. कं एति याति च ?

उत्तरम्- (3) वित्तमेति च याति च।


अथवा


प्रश्न 24. अधोलिखितेषु नाटयांशम् अधिकृत्य प्रश्ननानां उत्तराणि लिखत


(3) मल्लिका- भोः। अत्र पूजनं न भविष्यति। अहं स्वसथखीभिः सह श्वः प्रातः काशी विश्वनाथ मंदिरं गमिष्यामि, तत्र गङ्गा स्नानं धर्म यात्रान्च वयं करष्यामः।


चंदन:- सखिभिः सह। ल मया सह ?


मल्लिका- आम्। चम्पा, गौरी, माया, मोहनी कपिलाद्या! सर्वाः गच्छन्ति। अतः मया सह तवागामनस्य औचित्यं नास्ति। वयं सप्त हान्ते प्रत्या गमिष्यामः। तावत् गृहम्- व्यवस्थां धेनोः दुग्धदोहन व्यवश्यान्च परिपालय।


1. मल्लिका पूजार्थ सखिभिः सह कुत्र गच्छति स्म्?

उत्तर. विश्वनाथ मन्दिरे सखीभिः सह गच्छति स्म।


2. किम् दुग्धदोहन परिपालय ?

उत्तर. धेनोः दुग्धदोहनम् परिपाल्य 


3. वयम् कदा प्रत्यागमिष्यामः ?

 उत्तर. वयम् सप्ताहान्ते प्रत्यागमिष्यामः।


अथवा


भो नरोत्तम! नाऽहं जाने यत् कोऽस्त भवान् ! भवदिभः उन्मीलितिम् मे। नयनयुगलं । तपोमात्रेण विद्याम वाप्तुम् प्रयतमाणः अहमपि सिकताभिरेव सेतु निर्माणं प्रयासं करोमि । तदिदानिम् विद्याध्ययनाय गुरुकुलवित गच्छामि।


1. अन्ति तपोदत्तः विद्याग्रहणाय कुत्र गतः ?

उत्तर. अन्ते तपोदत्तः विद्याग्रहणाय गुरुकुलमेव गतः।


2. तपोमात्रेण विद्यां प्राप्तुं तस्य प्रयासः कीदृशः ?

उत्तर. तपोमात्रेण विद्यां प्राप्तुं तस्य प्रयासः सिकताभिरेव सैतु निर्माणंवत् अस्ति-


3. 'ग्रहणाय' इति पदे कः विभक्ति ?

उत्तर. चतुर्थी विभक्ति, एक क 


प्रश्न 25. प्रश्नपत्रे समागतान् श्लोककान् विहाय स्व पाठय पुस्तकस्य सूक्तिमौक्त्तितकम् पाठात् सुभाषितद्वयं श्लोक लेखन् करणीयाः। (3)


(1) वृत्तं यत्नेन संरक्षेत् वित्तमेति च याति च । 

उत्तर.

अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः । - मनुस्मृतिः हिन्दी अर्थ- हमें अपने आचरण की यत्नपूर्वक रक्षा करनी चाहिए, है। धन के नष्ट होने पर मनुष्य नष्ट नहीं होता है। परन्तु चरित्र से हीन


अथवा


पितरौ प्रति परिक्षायाः परिणाम सूचकं पत्रम्।


प्रश्न 26. अधोलिखितं अपठित गद्याशं सम्यक् पठित्वा प्रश्नानां लिखत। महाकविः कालिदासः न केवलं संस्कृत साहित्ये, अपितु विश्व साहित्यस्य श्रेष्ठः कविः अस्ति। जर्मनी देशवासिनः तु तं शेक्सपीयर इति कथयन्ति। एषः महान कविः नाटककारः च आसीत्। कालिदासः सप्त रचनान् अरचयत्। सौंदर्य-वर्णन काव्य प्रति भायां च महाकविः कालिदासः अद्यापि अप्रतिमः वर्तते। भारतीय महाकविषुसः कविकूल गुरुः इति नाम्ना प्रसिद्धमस्ति।


1. कः श्रेष्ठः कविः अस्ति ?

उत्तरम् - (1) कालिदासः श्रेष्ठः कविः अस्ति।


2. कालिदासस्य कतिं रचनाः सन्ति ?

उत्तरम् - कालिदासस्य सप्त रचनाः सन्ति ।


3. जर्मनीवासिनीः कालिदासं किं कथयन्ति ?

उत्तरम् - 'शेक्सपीयर' जर्मनीवासिजः कथयन्ति ।



प्रश्न 27. अधोलिखितेषु विषयेषु एकस्य विषये निबंध लेखनं संस्कृतभाषायां लिखत-


1. संस्कृतभाषायाः महत्वम्

2. महाकविः कालिदासः

3. अस्माकं भारतदेश

4. अनुशासनम्

5. परोपकार


उत्तर.

 महाकविः कालिदासः


(1) कालिदासः संस्कृत भाषायाः श्रेष्ठतमः कविः अस्ति।

(2) सः नाट्यकारः महाकाव्य प्रणेता गीतिकाव्यकर्ता च आसीत्।

(3) सः विक्रमादित्वस्य नवरत्नेषु एकं रत्नम् आसीत्।

(4) कालिदासः उज्जयिन्याम् अभवत् ।

(5) प्रारम्भिक काले कालिदासःआसीत्।

(6) विद्योत्तमा तस्य पत्नी आसीत्।

(7) कालिदासस्य त्रीणि नाटकानि सन्ति-

(अ) मालविकाग्निमित्रम्, (ब) विक्रमोर्वशीयम्, (स) अभिज्ञान शाकुन्तलम् च।

(৪) 'अभिज्ञान शाकुन्तलं' तस्य विश्वविख्यात नाट्यकृतिः अस्ति।

(9) 'रघुवंशम्' 'कुमारसम्भवम्' च तस्य महाकाव्य कृती स्तः।

(10) 'मेघदूतम्', 'ऋतु संहारम्' च तस्य गीतिकाव्य कृती स्तः ।

(11) कालिदासस्य प्रकृति चित्रणं अतीव रम्यम् अस्ति।

(12) तस्य प्रसादगुणयुक्ता ललिता शैली बस्ति ।

(13) 'उपमा कालिदासस्य' इति सूक्तिः प्रसिद्धः अस्ति।

(14) कालिदासः प्रेमश्रङ्गारयोः विश्वविख्यात कविः मन्यते।

(15) कालिदासः कविकुल शिरोमणिः बहुमुखी प्रतिभा सम्पन्नः च महान् कविः नाट्य


FAQs Regarding 9th Sanskrit  Half Yearly Paper 2023-24


प्रश्न 1. Mp Board Class 9th Sanskrit Half Yearly Paper 2023-24 का प्रारूप क्या है?


उत्तरMp Board Class 9th Sanskrit Half Yearly Paper 2023-24  के प्रारूप में बहुविकल्पीय प्रश्न, लघु उत्तरीय प्रश्न और दीर्घ उत्तरीय प्रश्न शामिल होंगे।

Post a Comment

और नया पुराने

inside

inside 2