Rbse Class 9th Sanskrit Half Yearly Paper 2023-24 : राजस्थान बोर्ड कक्षा 9वीं संस्कृत अर्धवार्षिक पेपर 2023-24

Ticker

Rbse Class 9th Sanskrit Half Yearly Paper 2023-24 : राजस्थान बोर्ड कक्षा 9वीं संस्कृत अर्धवार्षिक पेपर 2023-24

Rbse Class 9th Sanskrit Half Yearly Paper 2023-24 : राजस्थान बोर्ड कक्षा 9वीं संस्कृत अर्धवार्षिक पेपर 2023-24


Rbse Class 9th Sanskrit Half Yearly Paper 2023-24 : राजस्थान बोर्ड कक्षा 9वीं संस्कृत अर्धवार्षिक पेपर 2023-24

Rbse Class 9th Sanskrit Half Yearly Paper 2023-24 नमस्कार प्रिय छात्रों आज हम आपके लिए Rbse Class 9th Sanskrit Half Yearly Paper 2023-24 लेके आए है जिसकी सारी जानकारी आपको हम देने वाले है जिसमे की परीक्षा में आने वाले प्रश्नों को हम आपको पहले ही बता देंगे जिसके साथ आपको उन प्रश्नों का उत्तर भी मिलेगा जिसे याद करके आप अच्छे नंबर ला सकते है यदि आपको Sanskrit half Yearly Paper के सारे प्रश्न जानने है तो इस पोस्ट को हमारे साथ लास्ट तक देखना पड़ेगा और आपको सारे प्रश्न प्राप्त होंगे और आप अच्छे नंबर से पास हो जायेंगे।


अर्धवार्षिक परीक्षा सत्र - 2023-24
कक्षा-9th ( नवमीं )
विषय : संस्कृत 


निर्देश :                                          पूर्णांक : 70


(1) सभी प्रश्न हल करना अनिवार्य हैं। प्रत्येक प्रश्न के अंक प्रश्न के सामने अंकित हैं।

(2) विद्यार्थी अपने नामांक प्रश्न पत्र पर अनिवार्यतः लिखें।

खण्ड'अ' बहुविकल्पीय प्रश्न
अधोलिखित प्रश्नानाम् उचितं विकल्पं चित्वा लिखत.


प्रश्न-1. सरसा: रसालाः…… लसन्ति-


(अ) वसन्ते

(ब) ग्रीष्मे

(स) हेमन्ते

(द) शिशिरे

उत्तर.(अ) वसन्ते


प्रश्न-2 स्वर्ण काकः कान् अखादत् ?


(अ) गोयूनाम

(ब) चणकान्

(स) तण्डूलान्

(द) दहलनम्

उत्तर.(स) तण्डूलान्


प्रश्न-3. नन्दिन्याः पाद प्रहारैः……… रक्त रञ्जितः अभवत् ।


(अ) रामः

(स) श्यामः

(ब) चन्दनः

(द) गोविन्दः

उत्तर. (ब) चन्दनः


प्रश्न-4. संसारेऽस्मिन कः अनश्वरः भवति ?


(अ) क्रोधः

(ब) अपकार:

(स) अपयशः

(द) परोपकारः

उत्तर. (द) परोपकारः


प्रश्न-5. वृक्षाः स्वयं कानि न खादन्ति?


(अ) फलानि

(ब) पत्राणि

(स) पुष्पाणि

(द) जलम्

उत्तर.(अ) फलानि


प्रश्न-6. कः तन्द्रालु भवति ?


(अ) बालिका

(ब) पुरुषः

(स) बालः

(द) वृद्धः

उत्तर.(स) बालः


प्रश्न-7 अशस्त्रः आसीत -


(अ) नकुलः

(ब) भीमसेनः

उत्तर.


प्रश्न-8 तुला कैः भक्षिता आसीत्-


(अ) मूषकैः

(स) वानरैः

(ब) गजैः

(द) मयूरैः

उत्तर. (अ) मूषकैः



प्रश्न-9 कः बाले विद्यां न अधीतवान् .......?


(अ) यशोदत्तः

(ब) रामदत्तः

(स) श्यामदत्तः

(द) तपोदत्तः

उत्तर.(द) तपोदत्तः


प्रश्न-10. नीलकण्ठः शब्दे समासः अस्ति-


(अ) अव्ययी भावः

(ब) तत्पुरुषः

(स) बहुब्रीहिः

(द) कर्मधारयः

उत्तर. (स) बहुब्रीहिः


प्रश्न-11. कोष्ठकात् उचित विभक्ति युक्तम् पदं चित्वा वाक्य पूर्तिः क्रियताम् -


(i) लुब्ध्या लाभस्य फलं प्राप्तम् (बालिका, बालिकया, बालिकायाः)

बालिकायाः

(ii) रामः पटुतरः । (मोहनेन, मोहत्रस्य, मोहनात्)

मोहनात्


प्रश्न-13. "क" भागेन सह "ख" भागस्य पर्याय पदानि उचितं मेलनम् कुरुत-

"क"

"ख"

(i) भ्रमराणाम


(ii) पवन:


(iii) आम्रम्


(iv) तटे


रसालः


तीरे


अलीनाम्


समीरः


उत्तर.

"क"

"ख"

(i) भ्रमराणाम


(ii) पवन:


(iii) आम्रम्


(iv) तटे

अलीनाम्


समीरः


रसालः


तीरे



प्रश्न-14. अधोलिखितना सन्धि विच्छेद कृत्वा सन्चैः नाम आदि लिखत-


(अ) देवालयः

(ब) रमेशः


प्रश्न-15. अधोलिखित पदानां समास विग्रहं कुरुत-


(अ) प्रतिवारं

(ब) कृष्णकाकः


प्रश्न-16. निम्नांकित पदानां प्रकृति प्रत्यय लिखत


(अ) क्रीडितुम्

(ब) पीत्वा


प्रश्न-17 .अधोलिखित गद्यांशस्य हिन्दी भाषायाम् अनुवादं कुरुत–

प्रतिनिवृति काले स्वर्णकाकेन कक्षाभ्यन्तरात तिस्त्रः मञ्जूषाः तत्पुरः समुत्क्षिप्ताः । लोभाविष्टा सा बृहत्तमां मञ्जूषां गृहीतवती । गृहमागत्य सा तर्षिता यावद् मञ्जूषामुद्घाटयति तावत् तस्यां भीषणः कृष्ण सर्पो विलोकिताः ।


प्रश्न-18.अधोलिखितस्य श्लोकस्य हिन्दी भाषायां अनुवादं लिखत- 

प्रियवाक्य प्रदानेन सर्वे तुष्यन्ति ज़न्तवः । 

तस्माद् तदेव वक्तव्यं वचने का दरिद्रता ॥


अथवा


"वहति मन्द मन्दं सनीरे समीरे कालिन्दात्मजायास्सवानीर तीरे, 

नतां पंक्तिमालोक्य मधु माधवी नाम् ॥ 

निनादय नंवीनामये वाणि! वीणाम्"


प्रश्न-19. क्रम रहितानां पञ्च वाक्यानां क्रम पूर्वकं सयोजनं कुरुत-


(i) घटे जलम् अल्पम् आसीत्।

(ii) एकः पिपासितः काकः आसीत्।

(iii) सः पाषाण खण्डानि घटे अक्षिपत जलं च उपरि आगतम्।

(iv) जलं पीत्वा काकः ततः अगच्छत् ।

(v) सः वने एकम् घटम् अपश्यत।


प्रश्न-20. स्व पाठ्य पुस्तकात् श्लोक द्वयं लिखत यद् अस्मिन् प्रश्नपत्रे न स्यात् ।


प्रश्न-21. रेखांकित पदानि अधिकृत्य प्रश्न निर्माणं कुरुत-


(i) मोदकानि पूजा निमित्तानि रचितानि आसन्।

(ii) खलानां मैत्री आरम्भगुर्वी भवति ।

(iii) ग्रामे निर्धना स्त्री अवसत् ।


प्रश्न-22. 'गोदोहनम्' इति कथायाः सारं हिन्दी भाषायां लिखत।


प्रश्न-23. निम्नलिखित प्रश्नेषु केषाञ्चिद चतुर्थ प्रश्नानां उत्तराणि संस्कृत भाषाया लिखत ।


(i) जीमूतवाहनः कीदृशः आसीत ?

(ii) के मधु संग्रहण्यग्राः अभवन् ?

(iii) हंसेषु गतेषु केषां हानिः भवति ?

(iv) जन्तवः केन तुष्यन्ति ?

(v) भटः कस्य ग्रहणम् अकरोत् ?


प्रश्न-24. आत्मानं नवम्याः कक्षायाः राजेश इति मत्वा स्वप्रधानाचार्यः दिनत्रयस्य अवकाशार्थ प्रार्थना पत्र लिखत - (रूग्णतावकाशार्थं अथवा आवश्यककार्यार्थं)


प्रश्न-25. अधोलिखतं मञ्जूषां प्रदत्त शब्द सहायता "विद्याया महत्वम्" विषये वर्णनम् कुरुत- मञ्जूषा - (धनम्, पापम्, भवति, विनयं, पात्रतां, "प्राप्नोति, सुन्दरं, संचयेन)


संस्कृत भाषया एकं निबन्धं लिखत-

(i) कोरोना कालः


अथवा


(ii) स्वतन्त्रता दिवसः


प्रश्न-26 संस्कृत भाषया एकं निबन्धं लिखत -


(i) कोरोना कालः


अथवा


(ii) स्वतन्त्रता दिवसः


प्रश्न-27. अधोलिखित गद्यांशं पठित्वा एतदाधारित प्रश्नानां उत्तराणि यथा निर्देश लिखत -


संस्कृत भाषा संसारस्य प्राचीनतमासु भाषासु एका प्रसिद्धा भाषा अस्ति । प्राचीन काले सर्वेजना: संस्कृत भाषाम् एव दैनिक कार्य वयवहरन्ति स्म। देव वाणी, गीर्वाणी, देवगिरा, सुरवाणी, सुरभाराती इत्यादीनि अस्या नामानि सन्ति । वेदेषु संस्कृतभाषायाः प्राचीनं रूपं विद्यते । संस्कृत भाषायाः पुराणानि च हिन्दूनां धर्मग्रन्थाः अस्यां भाषायामेव व सन्ति । वाल्मीके: रामायणं, वेदव्यासस्य महाभारतम् अन्ये चापि ग्रन्थाः संस्कृत भाषायाः अमूल्य रत्नानि सन्ति । श्रीमद् भगवद्‌गीता महाभारतस्यैव एकम् अंगम् अस्ति।


(i) उपर्युक्त गद्यांशस्य समुचितं शीर्षकं लिखत ।

(ii) एक पदेन उत्तरम् लिखत-


(अ) संसारस्य प्राचीनतमासु भाषासु प्रसिद्धा भाषा का अस्ति ?

(ब) संस्कृत भाषायाः प्राचीनतमं रूपं कुत्र विद्यते ?

(स) कस्या भाषायाः साहित्यं प्राचीनतम् अस्ति ?

(द) महाभारतस्य रचनाकार: कः अस्ति ?

(स) कस्या भाषायाः साहित्यं प्राचीनतम् अस्ति ?

(द) महाभारतस्य रचनाकारः कः अस्ति ?


(iii) पूर्ण वाक्येन उत्तरम् लिखत-


(अ) संस्कृत भाषायाः अमूल्य रत्नानि कानि सन्ति ?


(iv) निर्देशानुसारम् उत्तरम् लिखत -


(अ) "सुरवाणी" शब्दस्य एकं पर्यायं चित्वा लिखत ।

(ब) "श्रीमद् भगवद् गीता महाभारतस्यैव एकम् अंगम् अस्ति।" वाक्ये कर्त्ता कः ?

(स) गद्यांशात "नवीनतमं" पदस्य विलोमपदं अन्विष्य लिखत ।


प्रश्न-27. अधोलिखितेषु वाक्येषु केषाञ्चन पञ्च वाक्यानां संस्कृत भाषया अनुवादं करोतु-


(i) गाँव के बाहर तालाब है।

(ii) बालक पढ़ता है।

(iii) वह फल खाती है।

(iv) मोहन विद्यालय जायेगा।

(v) मैं नवीं कक्षा में पढ़ता हूँ।

(vi) राधा भोजन पकाती है।

FAQs Regarding 9th Sanskrit  Half Yearly Paper 2023-24


प्रश्न 1. Rbse Class 9th Sanskrit Half Yearly Paper 2023-24 का प्रारूप क्या है?


उत्तरRbse Class 9th Sanskrit Half Yearly Paper 2023-24  के प्रारूप में बहुविकल्पीय प्रश्न, लघु उत्तरीय प्रश्न और दीर्घ उत्तरीय प्रश्न शामिल होंगे।

Post a Comment

और नया पुराने

inside

inside 2