Mp Board Class 7th Sanskrit Half Yearly Paper 2023-24 | एमपी बोर्ड कक्षा 7वीं संस्कृत अर्धवार्षिक पेपर 2023-24

Ticker

Mp Board Class 7th Sanskrit Half Yearly Paper 2023-24 | एमपी बोर्ड कक्षा 7वीं संस्कृत अर्धवार्षिक पेपर 2023-24

 Mp Board Class 7th Sanskrit Half Yearly Paper 2023-24 | एमपी बोर्ड कक्षा 7वीं संस्कृत अर्धवार्षिक पेपर 2023-24

Mp Board Class 7th Sanskrit Half Yearly Paper 2023-24 | एमपी बोर्ड कक्षा 7वीं संस्कृत अर्धवार्षिक पेपर 2023-24


Mp Board Class 7th Sanskrit Half Yearly Paper 2023-24 नमस्कार प्रिय छात्रों आज हम आपके लिए Mp Board Class 7th Sanskrit Half Yearly Paper 2023-24 लेके आए है जिसकी सारी जानकारी आपको हम देने वाले है जिसमे की परीक्षा में आने वाले प्रश्नों को हम आपको पहले ही बता देंगे जिसके साथ आपको उन प्रश्नों का उत्तर भी मिलेगा जिसे याद करके आप अच्छे नंबर ला सकते है यदि आपको Sanskrit half Yearly Paper के सारे प्रश्न जानने है तो इस पोस्ट को हमारे साथ लास्ट तक देखना पड़ेगा और आपको सारे प्रश्न प्राप्त होंगे और आप अच्छे नंबर से पास हो जायेंगे।


अर्द्धवार्षिक मूल्यांकन 2023-24
विषय - संस्कृत (हिन्दी माध्यम)
कक्षा- 7

Set-A


समय : 2:30 घंटे                                पूर्णांक :60


महत्वपूर्ण निर्देश -


बहुविकल्पीयप्रश्नाः (प्रश्न 1-5)


निर्देश - अधोलिखितप्रश्नानाम् उत्तराणि समुचितविकल्पं चित्वा लिखत-


प्रश्न-1. उत्तराखण्डराज्ये अस्ति-


(A) बदरीनाथः

(B) द्वारका

(C) शृङ्ग्रेरीमठम्

(D) जगन्नाथपुरी

उत्तर.(A) बदरीनाथः


प्रश्न-2. पञ्चदश तिथयः भवन्ति-


(A) मासे

(B) पक्षे

(C) वर्षे

(D) युगे

उत्तर.(B) पक्षे


प्रश्न-3. मृगेन्द्रः भवति-


(A) शशक:

(B) मूषकः

(C) गरुडः

(D) सिंह:

उत्तर.(A) शशक:


प्रश्न-4. 'अग्रजौ' इत्यस्मिन् पदे वचनम् अस्त


(A) एकवचनम्

(B) द्विवचनम्

(C) बहुवचनम्

(D) एतेषु कोऽपि न

उत्तर.(A) एकवचनम्


प्रश्न-5. ऐतिहासिक स्थानम् अस्ति- (1)


(A) भीमबेटका

(B) सचिवालयः

(C) वनविहार:

(D) मयूर-उद्यानम्

उत्तर. (A) भीमबेटका


प्रवत्तशब्दैः रिक्तस्थानानि पूरयत (प्रश्न 6-10)


(विश्वप्रियाः, छात्रः, साञ्चीस्तूपः, अधुना, पद्मपादः, पूर्णिमा, मूलाधारः)


प्रश्न-6…… विश्वप्रसिद्धः अस्ति।

सांचीस्नूप!"


प्रश्न-7. प्रयत्नेन ……….भारतीयाः।

विश्वप्रिया


प्रश्न-8. शङ्कराचार्यस्य चतुर्थः शिष्यः ......।

सिंह

उत्तर- मयाद?

प्रश्न-9. शुक्लपक्षे ......तिथिः भवति।

उत्तर- पुर्णिमा


प्रश्न-10. अहम् ..... तस्य भोजनाय गच्छामि।

उत्तर- अधुना 

अतिलघूत्तरीयप्रश्नाः (प्रश्न 11-16)


निर्देश - अधोलिखितप्रश्नानाम् उत्तराणि एकपदेन संस्कृते लिखत-


प्रश्न-11. द्वारका कस्मिन् राज्ये अस्ति?

उत्तर-  गुजरात राज्ये


प्रश्न-12. अमावस्या कस्मिन् पक्षे भवति ? (2)


प्रश्न-13. कः पराक्रमशीलः भवति?

उत्तर-  सिंह


प्रश्न-14. जनानां सद्बुद्धिवृद्धिः केन भवति ?

उत्तर-  प्रयत्नेने


प्रश्न-15. भोपाले विश्वप्रसिद्ध कलाकेन्द्र किम् अस्ति?

उत्तर-  भारत भवनम् 


प्रश्न-16. भवति पदे कः पुरुषः?

उत्तर-  प्रथमः पुरुष?”


लघुत्तरीयप्रश्नाः (प्रश्न 17-22)


निर्देश - अधोलिखितप्रश्नानाम् उत्तराणि एकवाक्येन संस्कृते लिखत-


प्रश्न-17. भोपालनगरस्य जनाः कुत्र नौकाविहारं कुर्वन्ति?

उत्तर-भोपालनगरस्य जना : सरोवरे नौमा निर्भर कुर्तन्नि


प्रश्न-18. प्रयत्नेन कुत्र जनानां जयः स्यात्? (3)

उत्तर- प्रयत्नेन युद्धे जनानां जयः स्यात


प्रश्न-19. सिंह: कया पीडितः आसीत् ? (3)

उत्तर- सिंह चुराया पीडितः प्यासीत्


प्रश्न-20. अधोलिखितसंख्याः संस्कृतशब्देषु लिखत- (3)


(क) 11

(ख) 15

(ग) 17


उत्तर-

(क) 11 - एकादश:

(ख) 15 - उवदश

पार 17 - सप्तदशः


प्रश्न-21. अधोलिखित उपसर्गाणां प्रयोगं कृत्वा त्रयाणां शब्दानां रचनां कुरुत- (3)


(क) प्र…….

(ख) परा…….

(ग) अनु…….


उत्तर-23

(क) प्र - प्रकारः प्रगति, प्रचार!

(ख) परा - पराधीन, पराजयः, पराक्रम

(ग) अनु - अनुमार, अनुराग, अनुमान


प्रश्न-22. स्वपाठ्य-पुस्तकात् एक श्लोक लिखत यः अस्मिन् प्रश्नपत्रे नास्ति।


उत्तर-23

माता शत्रु : पिता वैरी, येन बातो न पाठिन: । न शोभने समामध्ये, हसमध्ये बको यथा ।


दीर्घ-उत्तरीयप्रश्नाः (प्रश्न 23-26)


प्रश्न-23. अधोलिखितगद्यांशं पठित्वा प्रश्नानाम् उत्तराणि संस्कृते लिखत- रक्षाबन्धनं सुरक्षायाः बन्धनं भवति । यस्मै रक्षासूत्रं दीयते सः सुरक्षावचनं ददाति तद्वचनं प्राणपणेन पालयति च। वर्तमानकाले भगिनी भ्रातुः मस्तके तिलकं कृत्वा रक्षा-सूत्रं बध्नाति। तस्मै मिष्ठान्नं भोजयति। तस्य कृते  (5)


मङ्गलकामनां च करोति।


(क) रक्षाबन्धनं कस्याः बन्धनं भवति ?

(ख) यस्मै रक्षासूत्रं दीयते सः कं ददाति ?

(ग) भगिनी भ्रातुः कुत्र तिलकं करोति?

(घ) किं प्राणपणेन पालयति ?

(ङ) “तस्य कृते मङ्गलकामनां च करोति " इत्यस्मिन् वाक्ये अव्ययं चित्वा लिखत।


उत्तर-23

(क) रक्षाबन्धने सुरक्षायाः तराने भनि ।

(२) यस्मै स्वाक्कां दीयते सः सुक्षाम्पस्म ददाति ।

(ए) भूगिनी सानु : मस्तके निलकं करोनि

(हा) वचनम् प्राणपणेन पालयनि

(ड) नस्य


प्रश्न-24. अधोलिखितपद्यांशं पठित्वा प्रश्नानाम् उत्तराणि संस्कृते लिखत-


(क) धनं के इच्छन्ति?


अधमाः धनमिच्छन्ति, धनं मानं च मध्यमाः। उत्तमाः मानमिच्छन्ति, मानो हि महतां धनम्।।


(ख) उत्तमाः किं इच्छन्ति?

(ग) धनं मानं च के इच्छन्ति?

(घ) मान किम् अस्ति ?

(ङ) 'अधमाः' इत्यस्मिन पदे का विभक्तिः?


उत्तर-24

(क) पार्न अधमाः इच्छान्ति ।

(ख) उत्तमाः मानम इच्छन्ति ।

(ग) दाने माने च मध्यमा इच्छन्ति

(घ) माने महता गर्न अस्ति

(है) प्रशमा


प्रश्न-25. अधोलिखितपदैः पत्रं पूरयत-


(अतीव, कालापीपलतः, परिवारेण, सुरेशः, ज्येष्ठ-भ्रातुः, भविष्यति, पठति)


दिनांक 

12 मई 2023


प्रिय मित्र! अरुण

सप्रेम नमस्कारः


अत्र कुशलं तत्र अस्तु। एतद् ज्ञात्वा भवान् प्रति प्रसन्नो भविष्यति। यत् मम…….विवाहः आगामी मासस्य सप्तम्यां तिथौ निश्चितः। भवतः सह आगमन अनिवार्या। गृहे मातापित्रोः चरणयोः मम प्रणामः।


भवदीयं मित्रम्

सुरेश:


प्रश्न-26. अधोलिखितेषु एकस्मिन् विषये पञ्चाक्येषु संस्कृते निबन्धं लिखत-


(क) विद्यालयः)

(ख) उद्यानम्

(ग) धेनुः

FAQs Regarding 7th Sanskrit Half Yearly Paper 2023-24


प्रश्न 1. Mp Board Class 7th Sanskrit Half Yearly Paper 2023-24 का प्रारूप क्या है?


उत्तर – Mp Board Class 7th Sanskrit Half Yearly Paper 2023-24  के प्रारूप में बहुविकल्पीय प्रश्न, लघु उत्तरीय प्रश्न और दीर्घ उत्तरीय प्रश्न शामिल होंगे।

Post a Comment

और नया पुराने

inside

inside 2