Class 7th Sanskrit varshik paper 2024//कक्षा सातवीं संस्कृत वार्षिक पेपर 2024

Ticker

Class 7th Sanskrit varshik paper 2024//कक्षा सातवीं संस्कृत वार्षिक पेपर 2024

Class 7th Sanskrit varshik paper 2024//कक्षा सातवीं संस्कृत वार्षिक पेपर 2024

वार्षिक परीक्षा पेपर सातवीं संस्कृत 2024 नमस्कार दोस्तों आप सभी का इस आर्टिकल में स्वागत है। आज के इस आर्टिकल में चर्चा करेंगे कक्षा 7 संस्कृत एमपी बोर्ड वार्षिक पेपर का सॉल्यूशन जो आप लोगों के पेपर में आने की पूरी संभावना है तो इस आर्टिकल को पूरा पढ़ें और अपने दोस्तों में जरूर शेयर करें।

Class 7th Sanskrit varshik paper 2024//कक्षा सातवीं संस्कृत वार्षिक पेपर 2024
Class 7th Sanskrit varshik paper 2024//कक्षा सातवीं संस्कृत वार्षिक पेपर 2024


Class 7th Sanskrit varshik paper 2024 Solution download 



खंड अ

वार्षिक मूल्यांकन वर्कशीट 2024

प्रोजेक्ट कार्य

कक्षा 7

विषय संस्कृत

विद्यार्थी के लिए निर्देश- (निम्नांकित जानकारी अनिवार्यता भर और दिए गए स्थान में उत्तर लिखें।)

विद्यार्थी का नाम

पिता का नाम

साल का नाम

कक्षा विषय शिक्षक द्वारा वर्कशीट को जांच कर

प्रश्नों की कुल

पूर्णांक

निर्देश- सभी प्रश्न हल करना अनिवार्य है

 

प्रश्न 1 सही विकल्प चुनकर लिखिए

प्रश्न 1 उपसर्गाः भवन्ति 

(A) विंशतिः

(B) एकविंशतिः

(C) द्वाविंशतिः

(D) त्रयोविंशति:


Ans- (A) विंशति:


प्रश्न 2अधोलिखितशब्देषु अव्ययं नास्ति

(A)अत्र

(B) तत्र

(C)कुत्र

(D) पत्र

उत्तर (D) पत्र


प्रश्न 3 बालकः

(A) पसि

(B) पठति

(C) पठत:

(D) पठन्ति


Ans -(D) पठन्ति


प्रश्न 4 हिमालयः' इत्यत्र सन्धिः अस्ति 

(A) स्वरसन्धिः

(B) व्यञ्जनसन्धिः

(C) विसर्गसन्धिः

(D) एतेषु कोऽपि न


Ans- (A) स्वर सन्धि:


प्रश्न 5 'पठिष्यति' इत्यत्र लकारः अस्ति -


(A) लट्लकारः

(B) लृट्लकारः

(C) लोट्लकारः

(D) लङ्लकारः


उत्तर :(B) लृटलकार


प्रश्न 6 चित्रे बालकः

(A) पठति

(B) खादति

(D) गच्छति

(C) क्रीडति

उत्तर-.(c) क्रीडति


प्रश्न 7 एकः वानरः वसति स्म।' रेखांकितशब्दे धातुः अस्ति

(A) हस्

(B) वद्

(C) अस्

(D) वस्

उत्तर :(D) वस


प्रश्न 8 देवकी कंसस्य भगिनी आसीत्।' रेखांकित पदे विभक्तिः अस्ति -

(A)षष्ठी

(B) सप्तमी

(C) तृतीया

(D) चतुर्थी

Ans- (A)षष्ठी


प्रश्न 9 बालक: विद्यालयं प्रति गच्छति'। अस्मिन् वाक्ये उपसर्गः अस्ति -

(A) बालकः

(B) विद्यालय

(C) प्रति

(D) गच्छति

उत्तर :(c) प्रति


प्रश्न 10 हसितुम्' इत्यत्र प्रत्ययः अस्ति -

(A) क्त्वा

(B) तुमुन्

(C) ल्यप्

(D) क्त

Ans- (C) तुमुन


प्रश्न 11 निम्नशब्दान् वर्णमालाक्रमानुसारेण स्थापयत(अंक-3)


हलम्, ऊर्णा, आम्रम्, अश्व:, कमलम्, भवनम्


उत्तर :अश्व:, आम्रम्, ऊर्णा, कमलम, भवनम्, हलम्


प्रश्न 12. अधोलिखितसङ्ख्याः संस्कृते लिखत (अंक-3)


(i) 7 (ii) 8  (iii) 10

 उत्तर -

1- सप्त

(2) अष्ट

3) दश:


प्रश्न 13 षड् ऋतूणां नामानि लिखत


उत्तर - वसन्तः, ग्रीष्मः, वर्षा, शरद्, हेमन्तः शिशिरश्चेति


प्रश्न 14 ‘वदन्ति' इति शब्दस्य पुरुषं वचनं च लिखति


 उत्तर : वदन्ति प्रथम पुरुष, बहुवचन च भवति


प्रश्न 15 स्वपाठ्यपुस्तकात् एकं श्लोकं लिखत 


उत्तर : यत्र नार्यस्तु पुज्यन्ते रमन्ते का देवताः।       यत्रतास्तु न पुज्यन्ते सर्वास्तत्राफलाः क्रिया:



प्रश्न 16 सप्ताहे कति दिवसाः भवन्ति, नौमानि लिखत ।(अंक-3)


उत्तर : सप्ताहे सात दिवस: भवन्ति।

(1) सोमवासर:

(2) मङ्गलवासर

(3) बुधवासर:

(v) गुरुवासर'

(v) शुक्रवासर

(VI) शनिवासर:

(7) रविवासर



प्रश्न 17 अशुद्धवाक्यानि शुद्धानि कुरुत 


(i) सा लिखन्ति ।

(ii) त्वं पठति।

(iii) छात्र विद्यालयः गच्छति।

ans-

1-

2- त्वं पठसि



प्रश्न 18 अधोलिखितशब्द साहाय्येन दिनचर्या लिखत (अंक-3)


(विद्यालयं, उत्तिष्ठामि, करोमि )


अहं प्रातः षड्वादने … .। सप्तवादनं यावत् योगासनं करोमि ।

अष्टवादने स्वल्पाहारं…. .। नववादने पठितुं……..गच्छामि।


Ans

अहं प्रातः षड्वादने …उत्तिष्ठामि .। सप्तवादनं यावत् योगासनं करोमि ।

अष्टवादने स्वल्पाहारं…करोमि. .। नववादने पठितुं विद्यालयं गच्छामि।



प्रश्न 19 अधोलिखितगद्यांश पठित्वा प्रश्नानाम् उत्तराणि लिखत(अंक-3)


पुरा उग्रसेनः मथुरायाः शासकः आसीत् । तस्य पुत्रः दुष्टप्रकृतिकः आसीत्। देवकी कंसस्य भगिनी आसीत्। यथाकालं तस्याः वसुदेवेन सह विवाहः सम्पन्नः । देवकी यदा पतिगृहं गच्छन्ति आसीत् तदा कंसः उत्साहवशात् तस्याः रथं स्वयं चालयति स्म। एतस्मिन् अवसरे कदाचित् आकाशवाणी अभवत् ।

प्रश्ना:

(i) पुरा मथुराया: शासक : क: ?

(ii) कंसस्य भगिनी का आसीत्?

(iii) एतस्मिन् अवसरे का अभवत्?


उत्तर :(1) पुरा मथुराया: शासक: उग्रसेन'

(2) कसंस्थ भगिनी देवकी आसीत,

(3) एतस्मिन् अवसरे कदाचित आकाशवाणी अभवत।


प्रश्न 20 अधोलिखितपद्यांशं पठित्वा प्रश्नानाम् उत्तराणि संस्कृते लिखत - (अंक-3)


विद्या ददाति विनयं विनयाद् याति पात्राताम्

पात्रात्वाद् धनमाप्नोति धनाद् धर्मः ततः सुखम् ।।


(i) विद्या किं ददाति ?

(ii)कस्मात् याति पात्रताम् ?

(iii)धनं कस्मात् आप्नोति ?


उत्तर :

(1) विद्या विनयं ददाति

(2) बिनयादं  यानि पात्रताम

(3) धनं पात्रात्वाद धनमाप्नोति



दीर्घ उत्तरीय प्रश्न (प्रश्न-21 से प्रश्न 22 )


प्रश्न 21 अधोलिखित पदसाहाय्येन चित्रं दृष्ट्वा संस्कृते पञ्च वाक्यानि रचयत (विद्यालयः, वृक्षः पठति, क्रीडति, क्रीडाङ्गणम्)


प्रश्न 22 अधोलिखित पदैः पत्र पूरयत (शिष्या, आगन्तुम्, निवेदनं पठामि सेवायाम्)


सेवायाम


श्रीमन्तः प्रधानाध्यापक महोदयाः 

शासकीय माध्यमिक विद्यालयः बड़ामलहरानगरम्


महोदयः


सविनय निवेदनम् अस्ति। यत् अहम् सप्तमकक्षायां पठामि । मम परिवारे पञ्चदशदिनाङ्के गृहप्रवेशकार्यक्रमः भविष्यति। अतः अहम् विद्यालयम् आगन्तुस असमर्थः अस्मि । कृपया पञ्चदशदिनाङ्के अवकाशस्य स्वीकृति प्रदानं कुर्वन्तु ।




दिनांक 12.10.22             भवदीया शिष्या 

                            आराध्या

                          कक्षा सप्तमी




लेटेस्ट अपडेट के लिए सोशल मीडिया ग्रुप Join करें


Important link

Download pdf 

Click here 

Official website 

Click here 


यह Blog एक सामान्य जानकारी के लिए है इसका उद्देश्य सामान्य जानकारी प्राप्त कराना है। इसका किसी भी वेबसाइट या Blog से कोई संबंध नहीं है यदि संबंध पाया गया तो यह एक संयोग समझा जाएगा।


इसे भी पढ़ें


कक्षा 7 हिंदी रियल पेपर वार्षिक पेपर 2024


कक्षा 7 सामाजिक विज्ञान वार्षिक पेपर एमपी बोर्ड


कक्षा 7 संस्कृत रियल पेपर डाउनलोड पीडीएफ





Post a Comment

और नया पुराने

inside

inside 2