अनुशासन पर निबंध संस्कृत में || Anushasan per nibandh Sanskrit mein

Ticker

अनुशासन पर निबंध संस्कृत में || Anushasan per nibandh Sanskrit mein

अनुशासन पर निबंध संस्कृत में || Anushasan per nibandh Sanskrit mein

अनुशासन पर संस्कृत निबंध,अनुशासन पर संस्कृत निबंध इन हिंदी,essay on anushasan in Sanskriit,अनुशासन पर संस्कृत में श्लोक,

अनुशासनम्


निर्धारितानां नियमानां पालनम् गुरूणां च आदेशानुपालनम् अनुशासनम् कथ्यते । व्यक्तेः समाजस्य च विकासाय अनुशासनस्य महती आवश्यकता भवति । अनुशासनेनैव राजमार्गे यानानि सुरक्षितानि चलन्ति, जनाश्च समाजे निर्भयाः निवसन्ति । कश्चित् जनः कस्यचित् स्वत्वं न हरति स्वयं च सुरक्षितः तिष्ठति इति अनुशासनस्यैव प्रभावः ।


सूर्यः समये उदेति अस्तं च गच्छति । आकाशे असंख्यानि नक्षत्राणि अनुशासने एव वृद्धाः स्वस्वमार्गे चलन्ति । जलधिश्च अनुशासने एव तिष्ठति किं बहुना सर्वं विश्वं । निश्चितेन अनुशासनेनैव संचालितं भवति । यत्रकुत्रापि अनुशासनविघातः भवति तत्र महत् संकटम् आपतति ।


एतेन स्पष्टं भवति यत् अनुशासनं सहजं प्रकृतिप्रदत्तं कर्म अस्ति । मानवः आत्मनः अहंकारकारणात् यदा अनुशासनं त्यक्त्वा उच्छृंखलम् आचरति तदा विविधानि संकटानि आमन्त्रयति । चौराः लुण्ठकाः अन्यानि च असामाजिक तत्त्वानि अनुशासनं परित्यज्य समाजाय अभिशाप-रूपाणि भूत्वा जीवन्ति ।


अनुशासनमनुसरन्तः जनाः सर्वेषां प्रियाः भवन्ति निरन्तरम् उन्नतिं समृद्धिं च अनुभवन्ति । एतद् विपरीतम् अनुशासनहीनाः जनाः सर्वेषां घृणास्पदं भूत्वा नारकीयं जीवनं यापयन्ति । अतः अस्माभि सदा स्वजीवन साफल्याय अनुशासनं पालनीयम् ।


अनुशासन पर निबंध 10 वाक्य हिंदी में 

1. प्रत्येक व्यक्ति के लिए अनुशासन अत्यंत आवश्यक है।
2. अनुशासित व्यक्ति का सम्मान सभी लोग करते हैं।
3. अनुशासित व्यक्ति अपना सभी काम समय से करते हैं।
4. अनुशासन हमारे जीवन को सार्थक बनाता है।
5. जीवन के सभी क्षेत्रों में अनुशासन अलग-अलग होते हैं।
6. अनुशासन हमारे बेहतर चरित्र का निर्माण करता है।
7. हर व्यक्ति को अपने लिए अनुशासन तय करना चाहिए।
8. अनुशासन का ना होना हमें गैर जिम्मेदार और आलसी बना देता है।
9. हमें अपने से बड़े व छोटे से बच्चे से बात करना चाहिए।
10. अनुशासन हमे अच्छार्ई और बुराई में फर्क सिखाता है।

अनुशासन पर निबंध 10 लाइन संस्कृत में

1. अस्माकं जीवने अनुशासनस्य महत्वपूर्ण स्थानं अस्ति।


2. अनुशासनं इति पदस्य अर्थ आज्ञापालनं इति।


3. नियमानां पालनम अनुशासनं भवति।


4. अनुशासनं विना किमपि कार्य सफलं न भवति।


5. जीवने अनुशासनस्य अतिमहत्वं भवति।


6. प्रत्येके पदे अनुशासनम् आवश्यकं भवति।


7. सामाजिक व्यवस्था हेतु अनुशासनं अत्यंतावश्यकम् ।


8. अनुशासित: सर्वेभ्यः प्रियं भवति।


9. छात्राणाम् कृते विद्यालय एवानुशासनशिक्षा केंद्रमस्ति।


10. शिक्षकस्य अनुशासने छात्रा: निरंतर उन्नतिपथे गच्छन्ति।


इसे भी पढ़ें 👇👇👇👇


अनुशासन पर निबंध संस्कृत में


संस्कृत भाषा के महत्व पर निबंध


अहिंसा परमो धर्म पर संस्कृत में निबंध


Post a Comment

और नया पुराने

inside

inside 2