MP Board Class 7th Sanskrit Varshik Real Paper 2023 / एमपी बोर्ड कक्षा सातवीं संस्कृत का वार्षिक पेपर साल्यूशन

Ticker

MP Board Class 7th Sanskrit Varshik Real Paper 2023 / एमपी बोर्ड कक्षा सातवीं संस्कृत का वार्षिक पेपर साल्यूशन

MP Board Class 7th Sanskrit Varshik Real Paper 2023 / एमपी बोर्ड कक्षा सातवीं संस्कृत का वार्षिक पेपर साल्यूशन  

mp board class 7th sanskrit varshik real paper 2023,एमपी बोर्ड कक्षा सातवीं संस्कृत का वार्षिक रियल पेपर साल्यूशन,class 7 varshik paper 2023 sanskrit,varshik pariksha kaksha satvin,7vee varshik mulyankan worksheet sanskrit,13 अप्रैल 7वी संस्कृत का वार्षिक पेपर,वार्षिक परीक्षा कक्षा 7वीं विषय संस्कृत, 13 अप्रैल 7वी संस्कृत का असली पेपर,class 7 sanskrit paper 2023,कक्षा 7वी बोर्ड परीक्षा के पेपर,satvin varshik pariksha sanskrit,कक्षा सातवीं का पेपर

एमपी बोर्ड कक्षा सातवीं संस्कृत का वार्षिक पेपर साल्यूशन


नमस्कार मित्रों स्वागत है आपका हमारे एक और नये आर्टिकल पर। आज की पोस्ट में हम आपको 'MP Board Class 7th Sanskrit Varshik Real Paper Solution 2023 / एमपी बोर्ड कक्षा सातवीं संस्कृत का वार्षिक रियल पेपर साल्यूशन 2023' के बारे में विस्तार से जानकारी देंगे एवं इस पेपर से संबंधित सभी महत्वपूर्ण प्रश्नोत्तर पर भी परिचर्चा करेंगे। ये सभी महत्वपूर्ण प्रश्नोत्तर एमपी बोर्ड द्वारा जारी सिलेबस पर आधारित हैं। तो इस पोस्ट को आप लोग पूरा पढ़िए। अगर पोस्ट अच्छी लगे तो अपने दोस्तों में भी शेयर करिए।

एमपी बोर्ड वार्षिक परीक्षा- 2023

कक्षा-7

विषय - संस्कृत


समय-2:30 घंटे                                पूर्णांक- 60


बहुविकल्पीय प्रश्न (1-10) 

निर्देश: समुचित विकल्पं चित्वा लिखत-


प्रश्न 1. मठानां संख्या अस्ति।


(A) द्वे

(B)चत्वारि

(C) त्रीणि

(D) पञ्च


उत्तर- चत्वारि


प्रश्न 2."सूर्योदय: " इत्यस्य सन्धिविच्छेदः अस्ति ।


(A) सूर्यो+दय:

(B) सूर्यो+दय:

(C) सूर्य + उदय:

(D) सूयौ+ दयः


उत्तर- सूर्य + उदय:


प्रश्न 3. आञ्चालिक विज्ञानकेन्द्रम् अस्ति।


(A) भोपालनगरे

(B) जबलपुरनगरे

(C) रीवानगरे

(D) इंदौरनगरे


उत्तर- भोपालनगरे


प्रश्न 4.दुर्गावती राज्यपुत्री आसीत्।


(A) परमार

(B) चन्देल

(C ) गुप्त

(D) गौण्ड


उत्तर- चन्देल


प्रश्न 5.अहं विद्यालयं………।


(A) गच्छसि

(B)अगच्छत्

(C) गच्छामि

(D) गच्छतु


उत्तर- गच्छामि


प्रश्न 6.शुक्लपक्षे................. तिथि: भवति।


(A) अमावस्या

(B)पूर्णिमा

(C) रविवासर:

(D) किमपि 


उत्तर- पूर्णिमा


प्रश्न 7. 'बालकाय' इति पदे विभक्तिः अस्ति।


(A) पञ्चमी विभक्तिः

(B)षष्ठी विभक्तिः

(C) चतुर्थी विभक्तिः

(D) तृतीया विभक्तिः


उत्तर- चतुर्थी विभक्तिः


प्रश्न 8."राम" शब्दस्य तृतीया विभक्तेः रूपं भवति।


(A) रामस्य

(B) रामेण

(C ) रामे

(D) रामः


उत्तर- रामेण


प्रश्न 9."लोकमान्यः" इति उपाधिना विभूषित:।


(A) बालगंगाधर तिलक

(B) चन्द्रशेखर:

(C) मदनमोहनमालवीयः

(D) वल्लभभाईपटेल:


उत्तर- बालगंगाधर तिलक


प्रश्न 10. "सर्व ईश: " इत्यस्य सन्धिः भवति।


(A) सर्वईश:

(B) सर्वाश

(C) सर्वेश:

(D) सर्वशः


उत्तर- सर्वेश:


लघुत्तरीय प्रश्ना: (प्र.11-20)


निर्देश- अघोलिखितप्रश्नानाम् उत्तराणि संस्कृते लिखत।


प्रश्न 11. उड़ीसा राज्ये का पुरी अस्ति?

उत्तर-


प्रश्न 12. बलापेक्षया का महत्वपूर्ण ?


उत्तर- बलापेक्षया. बुद्धि: महत्वपूर्ण भवति।


प्रश्न 13. 'प्र' उपसर्ग योजयित्वा शब्दत्रयं लिखत।


उत्तर- प्रहार, प्रयोग, प्रदेश


प्रश्न 14. कठिनकार्याणि अपि सरलानि कथं भवन्ति?


उत्तर- 'प्रयत्ने हते कठिन कार्याणि अपि सरलानि भवन्ति ।


प्रश्न 15. समस्त भारतीयभाषाणां जननी का भाषा अस्ति? 


उत्तर- समस्त भारतीय भाषाणां जननी संस्कृत भाषा

अस्ति ।


प्रश्न 16. संस्कृतसप्ताहस्य आयोजन कदा भवति ?


उत्तर- विद्यालयेषु श्लोक पठ प्रतियोगिता, नाटक प्रतियोगिता, प्रश्न मुञ्चः कथाकथनम्, श्रुतिलेख, गीत प्रतियोगिता इत्यादि आयोजन संस्कृत सप्ताहस्य भवति।


प्रश्न 17. वैदिककालात् एवं कः देशः वैज्ञानिकानां देश: ? 


उत्तर-वैदिककालात् एवं भारत देश: वैज्ञानिकानां देश:।


प्रश्न 18. महर्षि पाणिनिः कस्य व्याकरणस्य नियमानां रचयिता?


उत्तर- महर्षि: पाणिनिः संस्कृत व्याकरणस्य नियमानां रचयिता।


प्रश्न 19. 11 त: 16 पर्यन्तं संस्कृते संख्यानाम लिखता।


उत्तर- 11- एकादश:, 16- षोड़श:


प्रश्न 20. जलबिन्दुनिपातेन क्रमशः कः पूर्यते ?


उत्तर- जलबिन्दुनिपातेन क्रमश: घट: पूर्यते ।


दीर्घ उत्तरीय प्रश्न:(21-24)


प्रश्न 21. स्वपाठय पुस्तकें एकं श्लोकं लिखत।


उत्तर- यत्र नार्यस्तु पुज्यन्ते रमन्ते तत्र देवता। 

यत्रतास्तु न पूज्यन्ते सवस्ति सफलाः क्रियाः ॥


प्रश्न 22. भारते के-के प्रमुख उत्सवा: भवन्ति। 


उत्तर-  भारते अनेक: उत्सवाः भवन्ति। तेषु' रक्षाबन्धनम् एकः प्रमुखः उत्सवः भवन्ति। भारते प्रमुखाः उत्सवाः - रक्षाबन्धनम, दीपावली:, होली:, इत्यादि भवन्ति।


प्रश्न 23. गृहे कानि -कानि कठिनकार्याणि भवन्ति। स्मरणं कृत्वा पञ्च कार्याणि लिखत।


उत्तर-


प्रश्न 24. प्रदत्तशब्दः आवेदनपत्रं पूरयत-

(कृपा, शिष्य:, आर्थिकस्थिति:, सप्तम, छात्रवृत्ते:)


सेवायाम्, 

श्रीमन्तः प्रधानाचार्यमहोदया

शासकीय माध्यमिक विद्यालय

छतरपुरनगरम् 

विषय:- छात्रवृत्यर्थम् आवेदनपत्रम्।


महोदय, अहम् ……. कक्षायाः छात्रः अस्मि। मम परिवारस्य ………सम्यक् नास्ति। अध्ययनाय मह्यं ……. आवश्यकता अस्ति। कृपया छात्रवृत्तिप्रदानस्य…… धन्यवादः।


भवतः शिष्यः

निखिल:


उत्तर-


सेवायाम्, 

श्रीमन्तः प्रधानाचार्यमहोदया

शासकीय माध्यमिक विद्यालय

छतरपुरनगरम् 

विषय:- छात्रवृत्यर्थम् आवेदनपत्रम्।


महोदय, अहम् सप्तम कक्षायाः छात्रः अस्मि। मम परिवारस्य आर्थिकस्थिति: सम्यक् नास्ति। अध्ययनाय मह्यं छात्रवृत्ते: आवश्यकता अस्ति। कृपया छात्रवृत्तिप्रदानस्य कृपा धन्यवादः।


भवतः शिष्यः

निखिल:


इसे भी पढ़ें 👇👇👇👇


MP Board class 7th Hindi varshik paper solution 2023


MP Board class 7th English varshik paper solution 2023


MP Board class 7th science varshik paper solution 2023


MP Board class 7th math varshik paper solution 2023


MP Board class 7th Sanskrit varshik paper solution 2023


MP Board Class 7th Social science Varshik Paper 2023




Post a Comment

और नया पुराने

inside

inside 2