MP board class 10th Sanskrit Varshik paper 2024//एमपी बोर्ड कक्षा दसवीं संस्कृत वार्षिक पेपर 2024

Ticker

MP board class 10th Sanskrit Varshik paper 2024//एमपी बोर्ड कक्षा दसवीं संस्कृत वार्षिक पेपर 2024

MP board class 10th Sanskrit Varshik paper 2024//एमपी बोर्ड कक्षा दसवीं संस्कृत वार्षिक पेपर 2024

MP board class 10th Sanskrit Varshik paper 2024 नमस्कार दोस्तों आज के इस आर्टिकल में चर्चा करेंगे कक्षा 10 संस्कृत वार्षिक पेपर के बारे में दोस्तों अगर आप गूगल पर एमपी बोर्ड क्लास 10 संस्कृत का पेपर खोज रहे हैं तो आप बिल्कुल सही स्थान पर आ चुके हैं क्योंकि आज आपको हम ऐसी खास और जरूरी जानकारी इस पोस्ट के माध्यम से देने वाले हैं कक्षा नवी संस्कृत के वार्षिक पेपर की तैयारी के लिए हम आपको बहुत ही खास ट्रिक बताने वाले हैं बस आपको हमारे द्वारा बताएगी ट्रिक के आधार पर चलना है और कक्षा 10 संस्कृत के क्वेश्चन को रट लेना है क्योंकि यहां पर बताए जाने वाले क्वेश्चन में से आपको संस्कृत कक्षा 10 वार्षिक पेपर के काफी क्वेश्चन को देखने को मिल जाएंगे।

MP board class 10th Sanskrit Varshik paper 2024//एमपी बोर्ड कक्षा दसवीं संस्कृत वार्षिक पेपर 2024
MP board class 10th Sanskrit Varshik paper 2024//एमपी बोर्ड कक्षा दसवीं संस्कृत वार्षिक पेपर 2024

प्यारे विद्यार्थियों आज इस आर्टिकल में संस्कृत क्लास 10 वार्षिक पेपर 2024 एमपी बोर्ड के माध्यम से हम आपको बताएंगे की आपको अपने एमपी बोर्ड क्लास नाइंथ संस्कृत वार्षिक पेपर 2024 के अंतर्गत कुल कितने पाठ याद करने पड़ेंगे अर्थात कुल कितना सिलेबस पूछा जाएगा परीक्षा का पैटर्न कैसा रहेगा आदि अनेक जानकारियां आज आप यहां से लेने वाले हैं हम आपसे पुनः कहेंगे की संपूर्ण जानकारी प्राप्त करने के लिए आपको हमारे साथ अंत तक इस आर्टिकल को पढ़ना पड़ेगा।


     कक्षा 10वीं वार्षिक परीक्षा, 2024

                      संस्कृत - 10

                    ( माध्यम हिन्दी )

             (कुल प्रश्नों की संख्या 23)


(समय 03 घण्टे )


( कुल मुद्रित पृष्ठों की संख्या : 08)


(पूर्णांक 75)



निर्देशाः -


(i) सर्वे प्रश्नाः अनिवार्याः सन्ति ।

 (ii) प्रश्नानां सममुखे अडूनः प्रदत्ताः ।


प्र. 1उचितं विकल्पं चित्वा लिखत

(1X6=6)


(i) 'बालिकया' पदे विभक्तिः अस्ति


(अ)तृतीया


(ब)चतुर्थी


(स) षष्ठी


(द)सप्तमी


(ii) 'पुस्तक' शब्दस्य द्वितीया विभक्तेः एकवचनं भविष्यति -


(अ) पुस्तक:


(ब) पुस्तक


(स) पुस्तकस्य


(द) पुस्तके


(iii) 'नदीनाम् पदे विभक्तिः अस्ति


(अ) प्रथमा


(ब) द्वितीया


(स) तृतीया


(द) षष्ठी


(iv) 'कस्मात् पदे विभक्तिः अस्ति


(अ) द्वितीया


(ब) चतुर्थी


(स) पञ्चमी


(द) सप्तमी


(v) विद्या माता इव रक्षति । अस्मिन् वाक्ये अव्ययपदम् अस्ति -


 (अ) विद्या 


(ब) माता


(स) इव


(c) कति


(vi) अघोलिखितेषु अव्ययपदम् अस्ति


(अ) पत्र


(ख)कुत्र


(स) सत्र


(द)सूत्र


प्रश्न 2- कोष्टके प्रदत्तपदेषु रिक्तस्थानापूर्ति कुरुत


 (i) 'गच्छन्तु' इत्यस्मिन् पदेवचनम् अस्ति। (एकवचनं / द्विवचन)


(ii) 'वदामि इत्यस्मिन् पदे धातुः अस्ति । (वाद/यदे)


(iii) पचेयुः इत्यस्मिन् पदे….. लकारः अस्ति । (लट्/लोट्/ विधिलि


(iv) लृट लकारस्य उदाहरणं…अस्ति । (पठिष्यति / पठति) 


(v) 'अधिकार' पदे ...उपसर्गः अस्ति।(अधि / अधिक)


 (vi) 'पराजय' पदे.. उपसर्ग अस्ति(पर/परा)


प्र. 3 उचितयुग्मेलनं कुरुत


(अ)                            (ब)


(i) महा + इन्द्रः            (क) जगत् + ईश: 2


(ii) जगदीशः               (ख) महापुरुष: 3


(iii) महान् च असौ पुरुष: (ग) नमः + ते 6


(iv) चन्द्रशेखर:              (घ) महेन्द्रः 1


(v) द्विगुसमासः              (ङ) बहुव्रीहिः 4


(vi) नमस्ते                  (च) पञ्चवटी 5


प्र.4 एकपदेन उत्तरं लिखत


(1X6-6)


(i) 'क्त्वा' प्रत्ययस्य एकम् उदाहरणं लिखत ।


(ii) 'गतवान्' इत्यस्मिन् पदे कः प्रत्ययः अस्ति ?


(iii) 'अजा' इत्यस्मिन् पदे कः प्रत्ययः अस्ति?


(iv) अहं कस्मै जीवनं कामये?


(v) व्याघ्रः कस्मात् विभेति ?


(vi) वृषभः कुत्र प्रपात ?


प्र.5 शुद्धवाक्यानां समक्षम् 'आम्' अशुद्धवाक्यानां समक्षं 'न' इति लिखत (1X8=8)


(i) मूषकः शनैः शनैः चलति । इत्यस्मिन् वाक्ये मूषकः विशेष्यपदम् अस्ति ।


(ii) 'श्वेतः अश्वः धावति। इत्यस्मिन् वाक्य 'श्वेत विशेषणपदम् अस्ति ।


(iii) 'वन' पदस्य पर्यायपदं 'काननम्' अस्ति ।


(iv) पाषाण' पदस्य पर्यायपदं जलम् अस्ति ।


(v) 'दूषितम् पदस्य विलोमपदं 'शुद्धम्' अस्ति ।


(vi) बुद्धिमान् पदस्य विलोमपदं 'विद्वान्' अस्ति ।


प्र.6अस्माकं पर्यावरणे किं किं दूषितम् अस्ति ?(2)


अथवा

लोके महतो भयात् कः मुच्यते ?


प्र. 7 बुद्धिमती केन उपेता पितुर्गृहं प्रति चलिता?(2)


अथवा

स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम् ?


प्र.8बालभावात् हिमकरः कुत्र विराजते ?(2)


अथवा

कस्मात् कारणात् महानगरेषु संसरणं कठिनं वर्तते?


प्र.9 कुशलवयोः वंशस्य कर्त्ता क: ?(2)


अथवा

व्याघ्रः किं विचार्य पलायितः ?


प्र.10 रामः लवकुशौ कुत्र उपवेशयितुं कथयति?


अथवा

कविः किमर्थं प्रकृतेः शरणम इच्छति? /(2)


प्र.11 रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत (कोऽपि द्वे)


(i) त्वं मानुषात् विभेषि ।


(ii) बुद्धिमती चपेटया पुत्रौ प्रहृतवती ।


(iii) उद्याने पक्षिणां कलरवं चेतः प्रसादयति ।


प्र. 12 अधोलिखितानि वाक्यानि कः कं प्रति कथयति (कोऽपि द्वे) लिखत(2)


(i) जानाम्यहं तस्य नामधेयम् ।


(ii) तस्याः द्वे नाम्नी ।


(iii) वयस्य! अपूर्वं खलु नामधेयम् ।


प्र. 13 अधोलिखितानां वाक्यानां निर्देशानुसारं वाच्यपरिवर्तनं कुरुत (कोऽपि द्वे) -(2)


(i) रामः पत्रं लिखति। (कर्मवाच्ये)


(ii) बालकेन गृहं गम्यते । ( कर्तृवाच्ये)


(iii) छात्रेण हस्यते। ( कर्तृवाच्ये)


प्र. 14 प्रश्नपत्र समागतान् श्लोकान् विहाय स्वपाठ्यपुस्तकस्य एकं सुभाषितश्लोकं लिखत(2)


प्र. 15 अधोलिखितेषु अशुद्धवाक्येषु वाक्यंशुद्धिं कुरुत (कोऽपि द्वे) -(2)


(i) कृषकः ग्रामे गच्छति ।


(ii) छात्राः विद्यालये पठति ।


(iii) अहं जलं पिबति ।


प्र. 16 प्रदत्तशब्दैः रिक्तस्थानपूर्ति कुरुत (कोऽपि चत्वारः )(/2x4=2)


(सदा, भृशं, बहि:, अत्र, एव)


(i) इदानीं वायुमण्डलं .. प्रदूषितमस्ति ।


(ii) ..समयस्य सदुपयोगः करणीयः ।


(iii) पर्यावरणस्य संरक्षणम् ..प्रकृतेः आराधना ।


(iv) भूकम्पित-समये ... गमनमेव उचितं भवति ।


(v)...जीवनं दुर्वहम अस्ति ।


प्र. 17 प्रदत्तवाक्यैः कथाक्रमसंयोजनं कुरुत - -(/2x4=2)


(i) मार्गे सा एकं व्याघ्रम् अपश्यत् ।


(ii) व्याघ्रः व्याघ्रमारी इयमिति मत्वा पलायितः ।


(iii) प्रत्युत्पन्नमतिः सा श्रृगालम् अक्षिपन्ती उवाच ।


(iv) गलबद्ध शृगालक: व्याघ्रः पुनः पलायितः ।


प्र. 18 अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि संस्कृते लिखत -

 अस्ति देउलाख्यो ग्रामः । तत्र राजसिंहः नाम राजपुत्रः वसति स्म। एकदा केनापि आवश्यक कार्येण तस्य भार्या बुद्धिमती पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता । मार्गे गहनकानने सा एक व्याघ्रं ददर्श। (3)

(i) राजपुत्रस्य नाम किम् ?


(ii) मार्गे सा कं ददर्श ?


(iii) ग्रामस्य नाम किम्?


अथवा

यदि एवं तर्हि मां निजगले बद्ध्वा चल सत्वरम्। स व्याघ्रः तथा कृत्वा काननं ययौ । शृगालेन सहितं पुनरायान्तं व्याघ्रं दूरात् दृष्ट्वा बुद्धिमती चिन्तितवती - जम्बुककृतोत्साहाद् व्याघ्रात् कथं मुच्यताम् ?

(i) व्याघ्रः कुत्र ययौ ?


(ii) कं दृष्ट्वा बुद्धिमती चिन्तितवती ?


(iii) बुद्धिमती किं चिन्तितवती?


प्र. 19 अधोलिखितं पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि संस्कृते लिखत 

कज्जलमलिनं धूमं मुञ्चति शतशकटीयानम् । 

वाष्पयानमाला संधावति वितरन्ती ध्वानम् ।

यानानां पड़क्तयो ह्यनन्ताः कठिनं संसरणम् ।।


(i) केषाम् अनन्ताः पङ्क्तयः नगरे दृश्यन्ते ?


(ii) ध्वानं वितरन्ती का संधावति ?


(ii) शतशकटीयानं किं मुञ्चति ?


अथवा

प्रस्तरतले लतातरुगुल्मा नो भवन्तु पिष्टाः । 

पाषाणी सभ्यता निसर्गे स्यान्न समाविष्टा ।।

मानवाय जीवन कामये नो जीवनमरणम् ।


(i) का सभ्यता निसर्गे न समाविष्टा स्यात् ?


(ii) कविः मानवाय किं कामये?


(iii) लतातरुगुल्माः कुत्र पिटाः न भवन्तु ?


प्र. 20 अधोलिखितं नाट्यांशं पठित्वा त्रयाणां प्रश्नानाम् उत्तराणि संस्कृते लिखत(3)


रामः अहमत्र भवतो: जनकं नामतो वेदितुमिच्छामि।


लवः - न हि जानाम्यस्य नामधेयम्। न कश्चिदास्मिन् तपोवन तस्य नाम व्यवहरति ।


रामः - अहो माहात्म्यम् ।


कुश: - जानाम्यहं तस्य नामधेयम् ।


रामः कथ्यताम् । -


कुशः - निरनुक्रोशो नाम


रामः वयस्य, अपूर्व खलु नामधेयम् ।


(i) कः कुशलवयोः पितुः नाम वेदितुम् इच्छति ?


(ii) रामस्य नाम कुत्र जनाः न व्यवहरन्ति ? -


(iii) स्वपितुः नाम कः न जानाति ।


(iv) कुशः स्वपितुः नाम किम् अकथयत् ?


प्र. 21 अधोलिखितं अपठितगद्यांशं सम्यक् पठित्वा चतुराणां प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत -(4)

स्वस्थ शरीरे एव स्वस्था बुद्धिः वसति ) स्वस्था बुद्धिः एव स्वस्थ विचाराणां जननी अस्ति । व्यायामशीलः मनुष्यः एव नीरोगः चिरंजीवी च भवति । व्यायामशीलाः मनुष्याः प्रायेणः रुग्णा न भवन्ति । विविधरोगाणां चिकित्सा अपि व्यायामेन सम्भवति । 'अतः जीवनस्य कृते व्यायाम; परमावश्यकः ।


(i) स्वस्थाबुद्धिः कुत्र वसति ?


(ii) स्वस्थाबुद्धिः केषां जननी अस्ति?


(iii) कीदृशः मनुष्यः निरोगः चिरंजीवी च भवति ?


(iv) विविधरोगाणां चिकित्सा केन सम्भवति ? -


(v) जीवनस्य कृते परमावश्यकः कः ? -


प्र. 22 स्वस्य प्राचार्यास्य कृते अवकाशार्थं प्रार्थनापत्र संस्कृते लिखत ।(4)

अथवा

स्वमित्रं प्रति जन्मदिवसस्य शुभकामनापत्रं संस्कृतभाषायां लिखत ।


 प्र. 23 अधोलिखितेषु एकं विषयं स्वीकृत्य दशवाक्येषु संस्कृतभाषायां निबन्ध लिखत-(4)


(i) महाकवि कालिदासः


(ii) अस्माकं देशः


(iii) संस्कृतभाषायाः महत्वम्


(iv) पर्यावरणम्





Post a Comment

और नया पुराने

inside

inside 2