MP board class 10th Sanskrit ardhvaarshik paper 2023-24//कक्षा 10वी संस्कृत अर्धवार्षिक पेपर 2023-24

Ticker

MP board class 10th Sanskrit ardhvaarshik paper 2023-24//कक्षा 10वी संस्कृत अर्धवार्षिक पेपर 2023-24

MP board class 10th Sanskrit ardhvaarshik paper 2023-24//कक्षा 10वी संस्कृत अर्धवार्षिक पेपर 2023-24      

कक्षा 10वी संस्कृत अर्धवार्षिक पेपर 2023-24      











Class 10th Sanskrit ardhvaarshik paper 2023 MP board – हेलो दोस्तों कक्षा 10वीं संस्कृत अर्धवार्षिक का रियल पेपर कैसा आएगा यह हम आपको इस पोस्ट में बताएंगे अगर आप कक्षा दसवीं के विद्यार्थी हैं और संस्कृत अर्धवार्षिक पेपर को लेकर परेशान हो रहे हैं या आपकी Class 10th Sanskrit ardhvaarshik paper 2023 की तैयारी बिल्कुल भी नहीं हुई है तो इस पोस्ट को जरूर पढ़ें। हम आपको कक्षा दसवीं संस्कृत अर्धवार्षिक पेपर के लिए कुछ महत्वपूर्ण स्टडी मैटेरियल देने वाले हैं जैसे – Sanskrit ardhvaarshik paper, Solution, IMP Q. , Objective Question With Solution, यह सभी स्टडी मटेरियल आपको इस पोस्ट में मिलने वाला है जिसे आपको अच्छे से रट कर ही पेपर देने के लिए जाना है। तो चलिए देख लेते हैं।



Contents — 


1 MP board Class 10th Sanskrit half yearly question paper 2023-24 / कक्षा 10वीं संस्कृत अर्धवार्षिक पेपर 2023-24


2 कक्षा 10वीं संस्कृत अर्धवार्षिक पेपर 2023-24 के लिए ऑब्जेक्टिव प्रश्न


2.1 कक्षा 10वीं संस्कृत अर्धवार्षिक पेपर 2023-24 के लिए महत्वपूर्ण प्रश्न


2.2 कक्षा दसवीं संस्कृत अर्धवार्षिक पेपर कैसा आएगा 2023-24


2.2.1 कक्षा 10वी संस्कृत अर्धवार्षिक पेपर 2023-24 के लिए कम किया गया पाठ्यक्रम


3 कक्षा 10वीं संस्कृत अर्धवार्षिक पेपर PDF download





               अर्द्धवार्षिक परीक्षा 2023-24


                         कक्षा - दसवी


                         विषय: संस्कृत


समय-3 घण्टे.                               पूर्णांक – 80




निर्देशा :-


(i) सर्व प्रश्नाः अनिवार्याः सन्ति।


(ii) प्रश्नानां सम्मुखे अङ्काः प्रदत्तः ।


प्रश्न 1 उचित विकल्प चित्वा लिखत-     (12x7=7)


(i) पठितः इत्यस्मिन् पदे प्रत्ययः अस्ति-


(अ) क्त


(ब) क्तवतु


(स)  क्त्वा।


(द) शतृ


(ii) धनवान' इत्यस्मिन् पदे प्रत्ययः अस्ति-


(अ) मतुत्


(ब) क्तिन


(स) मतुप


(द) स्त्री


(iii) अजा' इत्यस्मिन् पदे प्रत्ययः अस्ति-


(अ) टाप


(4) जाप


(स) भाप


(द) ज्ञाप


(iv) ल्यप् प्रत्ययस्य उदाहरणम् अस्ति-


(अ) विहस्य


(ब) गतः


(स) हन्तु


(द) गमनीयः


(v) कुण्डलः सदाचारी ब्राह्मणः आसीत् इत्यस्मिन् वाक्ये विशेषणपदम् अस्ति-


(अ) कुण्डल:


(ब) सदाचारी ब्राह्मण:


(स) आसीत्


(द) कोऽपि नास्ति


(vi) श्रवणः पितृभक्तः आसीत् इत्यस्मिन् वाक्ये विशेष्य पदम् अस्ति-


(अ) श्रवण


(ब) पितृभक्त


(स) आसीत्


(द) कोऽपि नास्ति


(vii) 'वृद्धा धेनु दुग्धं न ददाति इत्यरिमन् वाक्ये विशेष्य पदम् अस्ति-


(अ) वृद्धा


(ब) धेनुः


(स) दुग्ध


(द) ददाति


प्रश्न 2 एकपदेन उत्तरं संस्कृत भाषायां लिखत-   (1x7=7)


(i) गुणी किं वेत्ति ?


(ii) मनुष्याणां महान् रिपु कः ?


(ii) कृषकायः कः आसीय ?


(iv) कृतज्ञता पदस्य विलोमपदं किम्?


(v) मुखम् इत्यस्य पदस्य पर्यायपदं लिखत


(vi) सुलभ पदस्य विलोमपदं किम् ?


(vii) 'सूर्य' पदस्य पर्यायपदं लिखत ?


प्रश्न 3 कोष्ठकेषु प्रदत्तशब्दः रिक्त स्थानानि पूरयत-

(1x6=6)


(i) फल शब्दस्य द्वितीया विभक्ते शब्दस्व………. अस्ति । (फल / फला)


(ii) रमा शब्दस्य तृतीया विभक्तेः शब्दस्व………. अस्ति। (रमा / रमया)


(iii) बालकात् पदे विभक्ति…….. अरिन । (चतुर्थी / पंचमी)


(iv) मुनौ पदे विभक्ति……… अस्ति । (तृतीया / सप्तमी)


(v) प्राचार्य' पदे उपसर्गः ………. अस्ति । (प्र/प्रा)


(vi) संस्कार: पदे उपसर्गः …….. अस्ति । (सम / सन्)


प्रश्न 4 शुद्धवाक्यानां समक्षम् 'आम्' अशुद्धवाक्यानां समक्षम् न' इति लिखत- (1x6-6)


(i) 'अवदन्' इत्यस्मिन् पदे एकवचनम् अस्ति।


(ii) पठन्ति इत्यस्मिन् पदे बहुवचनम् अस्ति ।


(iii) 'पास्यति' पदे लट्लकारः अस्ति ।


(iv) 'हनिष्यति' पदे' 'हन्' धातुः अस्ति।


(v) कथा अव्ययपदम् अस्ति ।


(vi) इदानीम् अव्ययपदम् अस्ति ।


प्रश्न 5 युग्म मेलनं कुरुत-                  (1x6-6)


        (अ)                              (ब)


(1) सज्जनः                         (क) इत्यादि:


(ii) मनः + हर                       (ख) अव्ययीभावः


(iii) पीताम्बरः                       (ग) मनोहरः


(iv) यथाशक्ति                       (घ) गुणसन्धि


(v) महेश:                            (ङ) बहुबीहि


(vi) यणसन्धिः                       (च) व्यंजनसन्धिः


प्रश्न 6 जनः किमर्थ पदातिः गच्छति?              (2)


                            अथवा


व्याघ्रः किं विचार्य पलायितः ?


प्रश्न 7 कवि कुत्र सञ्चरणं कर्तुम् इच्छति?        (2)


                             अथवा


अन्ते सर्वे मिलित्वा कस्य राज्याभिषेकाय तत्पराः भवन्ति? 


प्रश्न 8 अस्माभिः कीदृशः वृक्षः सेवितव्यः ?       (2)


                              अथवा


जरा कस्य सकाशं सहसा न समधिरोहति ?


प्रश्न 9 मातु अधिका कृपा करिमन् भवति?


                               अथवा


स्वस्थ जीवन कीदृशे वातावरणे भ्रमणीयम्?


प्रश्न 10 निधनः जनः कथं वित्तम उपार्जितवान्?


                               अथवा


मयूरः कथं नृत्यमुद्रायां स्थितः भवति?


प्रश्न 11 वस्तुतः चौरः कः आसीत् ?


                               अथवा


अन्ते प्रकृतिमाता प्रविश्य सर्वप्रथमं किं वदति?


प्रश्न 12 वाच्यपरिवर्तन कुरुत (कोऽपि है)?    (2)


(i) कृषकः ग्राम गच्छति (कर्मवाच्ये)


(ii) मया पुस्तक पठ्यते। कर्तृवाच्ये)


(iii) रमा पत्र लिखति (कर्मवाच्ये)


प्रश्न 13 अधोलिखितानि वाक्यानि कः के प्रति कथयति (कोऽपि ई) ?                            (2)              


(1) बहून्यपत्यानि में सन्तीति सत्यम् ।


(ii) नामप्येवमेवादन एते वानराः ।


(iii) भवान् कुतः भयात् पलायितः ।


प्रश्न 14 रेखाकितपदमाधृत्य प्रश्ननिर्माणं कुरुत (कोऽपि है)?                                         (2)


(1) मयूरस्य नृत्यं प्रकृतेः आराधना |


(ii) चौरस्य पादध्वनिना अतिथिः प्रबुद्धः ।


(iii) मात्राणां सुविभक्तता व्यायामेन सम्भवति ।


प्रश्न 15 अधोलिखितेषु द्वयोः अशुद्ध कारक वाक्ययोः शुद्धि करणीया.                        (2)


(i) शिवं नमः ।


(ii) कृष्ण नवनीत रोचते ।


(iii) कृषकः प्रामे गच्छति ।


(v) सैनिक: अश्वेन पतति ।


प्रश्न 16 अधोलिखित गद्यांश पठित्वा प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत-              (3)


कश्चन निर्धनो जनः भूरि परिश्रम्य किञ्चिद वित्तमुपार्जितवान् तेन वित्तेन स्वपुत्रम् एकस्मिन् महाविद्यालये प्रवेश दापयितुं सफलो जातः तत्तनयः तत्रैय छात्रावासे निवसन् अध्ययने संलग्न समभूत एकदा स पिता तनूजस्य रुग्णतामा कर्जा व्याकूलो जातः पुत्रं वष्टुं च प्रस्थितः परमर्थकाश्यैन पीडितः स बसयानं विहाय पदातिरेव प्राचलत्।


(1) कीदृशः जनः परिश्रमं करोति? 


(ii ) रात्री निवास कर्तुं सः कुत्र अगच्छत् ?


(ii) पिता किमर्थ व्याकुल जातः ।


                           अथवा


प्रश्न 17 अधोलिखितं पद्याश पठित्वा प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत-            (3)

                  

श्रमक्लमपिपासोष्ण-शीतादीनां सहिष्णुता ।


आरोग्यं चापि परमं व्यायामादुपजायते।।


(i) श्रमेण किं भवति ?.


(ii) शरीरं व्यायामात् किम् उपजायते ?


(ii) आरोग्य कस्मात् उपजायते ?


                           अथवा


आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः ।


नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति ।।


(i) केन समः बन्धु न अस्ति ?


(ii) महान् रिपुः कः अस्ति ?


(iii) के कृत्वा नरः न अवसीदति ?


प्रश्न 18 अधोलिखित गद्यांशं पठित्वा तदाधारितानां प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत-       (3)


सिंह:- (क्रोधेन गर्जन) भोः! अहं वनराजः कि भयं न जायते? किमर्थं मामेवं तुदन्ति सर्वे मिलित्वा ।


एक वानर :- यतः त्वं वनराजः भवितुं तु सर्वथाऽयोग्यः । राजा तु रक्षकः भवति परं भवान् तु भक्षकः । अपि च स्वरक्षायामपि समर्थः नासि तर्हि कथमस्मान् रक्षिष्यसि ?


(1) कः कथयति अहं वनराजः अस्मि ?


(ii) सर्वे मिलित्वा कं तुदन्ति ?


(iii) 'भवान् तु भक्षकः अस्मिन् वाक्ये अव्ययपदं किम् अस्ति ?


                          अथवा


व्याघचित्रको—  अरे किं वनराजपदाय सुपात्रचीयते? एतदर्थं तु आवामेव योग्यौ । यस्य कस्यापि चयन कुर्वन्तु सर्वसम्मत्या |


सिंहः — तूष्णीं भव भोः। यूवामपि मत्सदृशौ भक्षकौ न तु रक्षको एते वन्यजीवा भक्षक रक्षक पद योग्य न मन्यन्ते अतएव विचारविमर्श प्रचलति ।


वक: — सर्वथा सम्यगुक्तम् सिंह महोदयेन । वस्तुतः एव सिंहेन बहुकालपर्यन्तं शासनं कृतं परमधुना तु कोऽपि पक्षी एवं राजेति निश्चेतव्यम् अत्र तु संशीति लेशस्यापि अवकाशः एवं नास्ति |


(i) वनय जीवा के रक्षकपरयोग्यं न मन्यन्ते?


(i) केन बहुकालपर्यन्तं वने शासनं कृतम् ?


(iii) सिंह सदृशौ भक्षको कौ


प्रश्न 19 प्रदत्तशब्दे रिक्तस्थानानि पूरयत- (कोऽपि त्रयः ).                                                    (3)


स्थितप्रज्ञ, व्यायामेन यथासमयम्, अहिभुक)


(i) ………. सदृशं किञ्चित् स्थौल्यापकर्षणं नास्ति ।


(ii) बक: अक्चिल: ……….  इव तिष्ठति ।


(iii) मयूरः …………  इति नाम्नाऽपि ज्ञायते ।


(vi) सर्वेषामेव महत्वं विद्यते ………… |


प्रश्न 20 प्रश्नपत्रे समागतान् श्लोकान् विहाय स्वपाठ्यपुस्तकस्य सुभाषितश्लोकद्वयं लिखत- (4)     


प्रश्न 21 स्वस्य प्राचार्य कृते अवकाशार्थम् एक प्रार्थनापत्र संस्कृते लिखत-                          (4)          


                           अथवा


स्वामित्रस्य कृते आमन्त्रणपत्र संस्कृत भाषायां लिखत ।


प्रश्न 22 अधोलिखित अपठितगद्यांशं सम्यक् पठित्वा तदाधरितानां प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत- (कोऽपि चत्वारः)     (4)                                   


संसारे जनाः सुखम् इच्छन्ति सुखंच धनेन एव प्राप्तुं शक्यते। अतः धनोपार्जनस्य आवश्यकता भवति यस्य पार्श्वे धनं भवति सः सुखेन शेते निर्धनं पुरुषं तु मित्राणिअपि त्यजन्ति चौर्येण कपटेन च प्राप्त धनं विनाशकर भवति धनहीनोऽपि सुखीभवति सुखं तु मनसा अनुभूयते यत्र संतोषः तत्रैय वस्तुतः सुखम्।


(i) संसारे जनाः किम् इच्छन्ति?


(i) सुखं कथं प्राप्तुं शक्यते?


(iii) कं पुरुषं मित्राणि अपि त्यजन्ति ?


(iv) काभ्यां प्राप्तं धनं विनाशकरं भवति?


(v) वस्तुतः कुत्र सुखं वर्तते ?


प्रश्न 23 अधोलिखितेषु एक विषयं स्वीकृत्य शतशब्देषु संस्कृतभाषायां निबन्ध लिखत-     (4)

                  

(1) संस्कृतभाषायाः महत्वम्


(i) पर्यावरणम्


(iii) हिमालय:


(iv) भारतीया संस्कृतिः


Also read -👇👇👇



Post a Comment

और नया पुराने

inside

inside 2