संस्कृत भाषायाः महत्त्वम् निबंध / {essay on Importance of Sanskrit Language in Sanskrit}

Ticker

संस्कृत भाषायाः महत्त्वम् निबंध / {essay on Importance of Sanskrit Language in Sanskrit}

संस्कृत भाषायाः महत्त्वम् निबंध / {essay on Importance of Sanskrit Language in Sanskrit}


संस्कृत भाषायाः महत्त्वम् निबंध / {essay on Importance of Sanskrit Language in Sanskrit}


संस्कृत भाषायाः महत्त्वम् निबंध / {essay on Importance of Sanskrit Language in Sanskrit}

संस्कृतभाषायाः महत्त्वम्


संस्कृत भाषा अस्माकं देशस्य प्राचीनतमा भाषा अस्ति। प्राचीनकाले सर्वे एव भारतीयाः संस्कृतभाषाया एव व्यवहारं कुर्वन्ति स्म। कालान्तरे विविधाः प्रान्तीयाः भाषाः प्रचलिताः अभवन्, किन्तु संस्कृतस्य महत्त्वम् अद्यापि अक्षुण्णं वर्तते। सर्वे प्राचीनग्रन्थाः चत्वारो वेदाश्च संस्कृतभाषायामेव सन्ति। संस्कृतभाषा भारतराष्ट्रस्य एकतायाः आधारः अस्ति। संस्कृतभाषायाः यत्स्वरूपम् अद्य प्राप्यते, तदेव अद्यतः सहस्रवर्षपूर्वम् अपि आसीत्। संस्कृतभाषायाः स्वरूपं पूर्णरूपेण वैज्ञानिक अस्ति । अस्य व्याकरणं पूर्णतः तर्कसम्मतं सुनिश्चितं च अस्ति ।


आचार्य- दण्डिना सम्यगेवोक्तम्


भाषासु मुख्या मधुरा दिव्या गीर्वाणभारती।"


अधुनाऽपि सङ्गणकस्य कृते संस्कृतभाषा अति उपयुक्ता अस्ति। संस्कृतभाषैव भारतस्य प्राणभूता भाषा अस्ति । राष्ट्रस्य ऐक्यं च साधयति । भारतीयगौरवस्य रक्षणाय एतस्याः प्रसारः सर्वैरेव कर्त्तव्यः । अतएव उच्चते-‘संस्कृतिः संस्कृताश्रिता ।'



हिंदी अनुवाद


संस्कृत हमारे देश की प्राचीनतम भाषा है।  प्राचीन काल में सभी भारतीय संस्कृत का प्रयोग करते थे।  समय के साथ, विभिन्न प्रांतीय भाषाएँ लोकप्रिय हो गईं, लेकिन संस्कृत का महत्व अभी भी बरकरार है।  सभी प्राचीन ग्रंथ और चारों वेद संस्कृत में हैं।  संस्कृत भारत राष्ट्र की एकता का आधार है।  संस्कृत भाषा का जो रूप आज मिलता है, वही एक हजार वर्ष पूर्व था।  संस्कृत का स्वरूप पूर्णतः वैज्ञानिक है।  इसका व्याकरण पूर्णतः तार्किक और सुपरिभाषित है।


 आचार्य : दांडी ने ठीक कहा


 भाषाओं के प्रधान मधुर दिव्य गिरवन भारती हैं।


आज भी संस्कृत कंप्यूटर के लिए बहुत उपयोगी है।  संस्कृत भारत की जीवनदायिनी है।  यह राष्ट्र की एकता को भी प्राप्त करता है।  भारतीय गौरव की रक्षा के लिए सभी को इसका प्रसार करना चाहिए।  इसीलिए कहा जाता है, 'संस्कृति संस्कृति पर निर्भर करती है।


इसे भी पढ़ें👇👇👇














1 टिप्पणियाँ

एक टिप्पणी भेजें

और नया पुराने

inside

inside 2