शुल्क माफ़ी के लिए संस्कृत में प्रार्थना पत्र// Application for fee concession in Sanskrit
![]() |
Application for fee concession in Sanskrit |
संस्कृत भाषा संसार की सबसे प्राचीन भाषा है ।। संस्कृत ऐतिहासिकता की दृष्टि से संसार की सभी भाषाओं की जननी है। संसार के सभी प्राचीन ऋषियों व पूर्वजों की मातृ भाषा संस्कृत थी | यह भाषा भारत कि नहीं अपितु विश्व की श्रेष्ठतम भाषा में से एक मानी जाती है | अतः प्रत्येक भारतीय को अपनी प्राचीनतम भाषा संस्कृत का अध्ययन अवश्य ही करना चाहिए |
1-शुल्क माफ़ करवाने के लिए प्रार्थना-पत्र संस्कृत में
सेवायाम्
प्रधानाचार्यः
केन्द्रीय विद्यालयः
पाटलिपुत्रम् (बिहार:)
दिनांक: ७ जनवरी: २०२२
श्रीमन्
सविनयं निवेदनम् इदम् अस्ति यत अहम् भवतां विद्यालये षष्ठम कक्षायाम् पठामि । मम पिता श्रमिकः अस्ति । परिवारे षष्ठजनाः सन्ति । अतः अहम् विद्यालयस्य शुल्कं दातुम् न शक्नोमि । मम पठने महति रुचिः अस्ति । अहम् सर्वदा कक्षायाम् प्रथमस्थाने तिष्ठामि। अतः मम शुल्कं क्षमित्वा माम् अनुगृह्णन्तु ।
सधन्यवादम्
भवताम् आज्ञाकारी छात्रः मोहनः
कक्षा - षष्ठी 'अ', अनुक्रमांक :- 1
2-शुल्कक्षमापनार्थं प्रधानाचार्यं प्रति पत्रम्
सेवायाम्
प्रधानाचार्य महोदयाः
केन्द्रीय विद्यालयः
, आर. के. पुरम्, सैक्टर: चतुर्थ:
नव-दिल्ली ५६४३६
विषय: – शुल्कक्षमापनार्थं निवेदनम्
मान्यवरा : महोदयाः,
सविनय निवेदनमस्ति यत् अहं भवतः विद्यालये
दशमकक्षाया: 'स' वर्गस्य छात्र अस्मि | मम पिता एकस्मिन् विद्यालये द्वारपाल अस्ति तस्य मासिकवेतनम् द्विसहस्ररूप्यकमात्रम् अस्ति | अस्माकं कुटुम्बे पञ्च सदस्या: सन्ति। अनेन वेतनेन कुटुम्बस्य निर्वाहः काठिन्येन भवति अतः शुल्कक्षमापनार्थं प्रार्थये
आशासे यत् मदीयाम् इमां प्रार्थनां स्वीकृत्य शुल्कक्षमापनद्वारा माम् उपकरिष्यन्ति श्रीमन्तः |
धन्यवादा:
भवतां विनीतः शिष्यः
सुरेन्द्रः
कक्षा 10 वर्ग: स
दिनाङ्क: २४/१२/२०२२
3-शुल्क मुक्ति के लिए प्रार्थना पत्र संस्कृत में
सेवायाम्,
माननीय: प्राचार्य महोदयः
जवाहर लाल नवोदय विद्यालयः
होशगाबाद, मध्यप्रदेशम्
विषयः - शुल्कमुक्तये आवेदनम् पत्रम्
महोदय !
सविनयं निवेदनम् अस्ति यत् अहं विद्यालये दशमकक्षायाः छात्रः अस्मि | ममू पिता एकः लिपिक: अस्ति । तस्य मासिकं वेतनं पञ्च सहस्र रूप्यकाणि मात्र मेंव अस्ति | ममू एक: भ्राता सप्तम् कक्षायां भगिनी च पञ्च मयां कक्षायां पठति । अस्माकं कुटुम्बस्य निर्वाहः अतीव कठिन्येन भवति अहं शिक्षण शुल्कं अपि दातुम असमर्था अस्ति ।
अत: शुल्क क्षमापनार्थं प्रार्थये अहम् आशाये अत्र भवान मम एतो प्रार्थनां स्वीकृत्य अनुगृहीष्यति |
दिनांक २७ - ०२ - २२
भवदीयः
(क, ख, ग )
कक्षा – दशम्
इसे भी पढ़ें 👇👇👇
अगर आप खुद से प्रार्थना पत्र/ एप्लीकेशन लिखना चाहते हैं तो इस पर क्लिक कर सकते हैं इसमें आपको आसान भाषा में लिखना और एक लिखा हुआ दिया गया है
जवाब देंहटाएंएक टिप्पणी भेजें